________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे सुगमम् नवरं 'कच्छकावती-कच्छ: तटं, स एव कच्छकः सोऽस्त्यामिति कच्छ कावती अतिशयार्थेऽत्र मतुप् प्रत्ययः स्त्रीत्वान्ङीप् दीघस्तु शरादित्वाद्बोध्या, 'सेसं जहा कच्छस्स विजयस्स' शेषम् उक्तातिरिक्तं सर्वकथनम् यथा कच्छस्य विजयस्य तथाऽस्यापि विजयस्य सर्व वक्तव्यम् तत् किम्पर्यन्तम् ? इत्याह-'जाव कच्छगावई य इत्थ देवे' यावत् कच्छकावती चात्रदेवः परिवसतीति पर्यन्तं सर्व वाच्यम्, तत्र देवविशेषणानि प्राग्वत् अथास्मात्प्राच्यमन्तरनदी वर्णयितुमुपक्रमते 'कहि णं भंते !' इत्यादि-प्रश्नसूत्रं सुगमम् उत्तरसूत्रे 'गोयमा !' हे गौतम ! 'आवत्तस्स' आवर्तस्य-एतनामकस्य 'विजयस्स' विजयस्य 'पच्चत्थिमेणं' पश्चिमेन पश्चिमदिशि : कच्छगावईए' करछकावत्याः एतनामकस्य 'विजयस्स' विजयस्य 'पुरस्थिमेणं' पौरस्त्येन-पूर्वदिशि ‘णीलवंतस्स' नीलवतः एतनामकस्य वर्षधरपर्वतस्य 'दाहिपिल्ले' दाक्षिणात्ये 'णितंबे' नितम्बे-मध्यभागे 'एत्थ' अत्र अत्रान्तरे 'ण' खलु 'महा. महाविदेह क्षेत्रमें चतुर्थ कच्छकावती नामका विजय कहां पर कहा गया है इसके उत्तर में प्रभु कहते हैं-'गोयमा ! णीलवंतस्स दाहिणेणं सीयाए महाणईए उत्तरेणं दहावतीए महाणईए, पच्चत्थिमेणं पउमकूडस्स पुरस्थिमेणं एत्थ णं महाविदेहे वासे कच्छगावती णामं विजए पण्णत्ते' हे गौतम ! नीलवन्त की दक्षिणदिशा में, सीता महानदी की उत्तरदिशा में, हृदावती महानदी की पश्चिमदिशा में एवं पद्मकूट की पूर्व दिशा में महाविदेह क्षेत्र के भीतर कच्छाकावती नामका विजय कहा गया है। (उत्तरदाहिणायए पाईणपडीणविच्छिन्ने) यह विजए उत्तर दक्षिण दिशाकी ओर दीर्घ-लंबा है और पूर्व और पश्चिम की तरफ विस्तीर्ण है। 'सेसं जहा कच्छस्स विजयस्त जाव कच्छगावई अ इत्थदेवे' इस से अवशिष्ट और सब कथन कच्छविजय के कथनानुसार ही जानना चाहिये यावत् कच्छकावती नामका देव यहां पर रहता है।।
'कहिणं भंते ! महाविदेहे वासे दहाचई कुंडे पत्त' हे भदन्त ! महाविदेह વિદેહ ક્ષેત્રમાં ચતુર્થ કચ્છકાવતી નામક વિજય ક સ્થળે આવેલ છે? એના જવાબમાં प्रभु ४३ छ–'गोयमा ! भीलवंतरस दाहिणेणं सीयार महाणईए उत्तरे णं दहावतीए महाणईए पच्चत्थिमेणं पउRकूडस्स पुरथिमेणं एत्थ णं महाविदेहे वाले कच्छ गावती णामं विजए पण्णत्ते' હે ગૌતમ ! નીલવન્તની દક્ષિણ દિશામાં, સીતા મહાનદીની ઉત્તર દિશામાં, હુદાવતી મહાનદીની પશ્ચિમ દિશામાં તેમજ પાકૂટની પૂર્વ દિશામાં મહાવિદેહ ક્ષેત્રની અંદર કશ્મકાવતી नाम विन्य मावेत. 'उत्तरदाहिणायए पाई० पर्ड णविच्छिन्ने' से विय उत्तर दक्षिण हिश त२५ वी मेट , aiमा छ, भने पूर्व मने पश्चिम त२५ विस्ती छ. 'सेसं जहा कच्छस्स विजयस्स जाव क छावई अ इत्थ देवे' शेष मधु ४यन २छवियना न भुम ongी से नये. यावत् ४२७४ापती नाम व सही छे. 'कहि णं भंते ! महाविदेहे वासे दहावई कुडे पप्णते' 8 महन्त भाविहे क्षेत्रमा द्रावती नाम ॐ ४३॥ २५णे यावर
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org