________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २८ द्वितीयगुणकच्छविजयनिरूपणम् नवरम् सच 'उत्तरदाहिणायए' उत्तरदक्षिणायतः-उत्तरदक्षिणदिशोदीर्घः 'पाईगवडीणवित्थिण्णे' प्राचीनप्रतीचीन विस्तीर्ण:-पूर्वपश्चिम दिशो विस्तारयुक्तः 'सेसं' शेषम्-उद्वेधादिकम् 'जहा' यथा 'चित्तकूडस्स' चित्रकूटस्य तथाऽस्यापि तत् किम्पयन्तम् ? इत्याह--'जाव आसयंति' यावदासते अन्न यावत्पदेन-'तत्थ णं वहचे वाण मन्तरा देवा य देवी भो य' इति सङ्ग्राहयम्, एतच्छाया-तत्र खलु बहवो व्यन्तराः 'वानव्यन्तराः' देवाश्च देव्यश्व इति 'आसत' इत्युपलक्षणम् तेन 'सयंति चिट्ठति णिसीयंति तुरटुंति रमंति ललंति कीलंति किट्ठति मोहंति' इत्येषां ग्रहणम्, एतच्छाया- 'शेरते तिष्ठन्ति निपीदन्ति, त्वचयन्ति, रमन्ते, ललन्ति, क्रीडन्ति, कीर्तयन्ति, मोहन्ति इति एषां व्याख्या पष्ठसूत्रे गताऽतस्ततो बोध्या, महाविदेहे वासे णलिणकूडे णानं बक्खारपन्चए पत्ते' हे भदन्न । महाविदेह क्षेत्र में नलिनकूट नामका वक्षस्कार पर्वत कहां पर कहा गया है ? उत्तर में प्रभु कहते हैं-'गोयमा! णीलवंतस्स दाहिनेणं सीयाए उत्सरेणं मंगटावइस विज. यस्स पच्चस्थिमेणं आवत्तस्स विजयस्स पुरथिमेगं एस्थ णं महाविदेहे वासे णलिणकूडे सामं वखारपचर पात' हे गौतम ! नीलवन्त पर्वत की दक्षिण दिशामें, सीता महानदी की उत्तरदिशा में, मंगलावती विजय की पश्चिमदिशा में और आवर्त विजय की पूर्व दिशा में महाविदेह क्षेत्र के भीतर नलिनकूट नामका वक्षस्कार पर्वत कहा गया है । 'उत्तरदाणिायए, पाईणपडीणविच्छिण्णे, _ 'सेसं जहा चित्त कूडस्स जाव आसयंति' यह नलिनकूट नामका वक्षस्कार पर्वत उत्तर और दक्षिण में आयत-दीर्घ-लम्बा है, तथा पूर्व पश्चिम में विस्तीर्ण है। बाकीका इसके सम्बन्धका-और सब आयामादि के प्रमाण का कथा जैसा चित्रकूट के प्रकरण में कहा गया हैं वैसा ही है यहां यावत् पद से अनेक વિદેડ ક્ષેત્રમાં નલિન કૂટ નામક વક્ષસ્કાર પર્વત કયા સ્થળે આવેલ છે? જવાબમાં પ્રભુ ४३ छ-'गोयमा! णीलवंतरस दाहिणेणं सीयार उत्तरेणं मंगलावइस्स विजयस्स पच्चलिमेणं आवत्तस्स विजयस्स पुरथिमेणं एत्थ णं महाविदेहे वासे गलियाकूडे णामं वक्खारपब्बए TUાઁ હે ગૌતમ! નીલવન્ત પતની દક્ષિણ દિશામાં સીતા મહા નદીની ઉત્તર દિશામાં મંગલાવતી વિજયની પશ્ચિમ દિશામાં અને આવર્ત વિજયની પૂર્વ દિશામાં મહાવિદેહ क्षेत्रनी ५१२ नलिन छूट नामे १९२४॥२ 'त मावेस छे. 'उत्तरदाहिणायए पाईणपडीणविच्छिण्णे, सेसं जहा चित्तकूडस्स जाव आसयंति' मा नलिन 2 ना १४२४२ ५' उत्तर અને દક્ષિણમાં આયત-દી–લ છે. તેમજ પૂર્વ પશ્ચિમમાં વિસ્તીર્ણ છે. આ સંબંધમાં શેષબધું આયામ અંગેના પ્રમાણનું કથન જેવું ચિત્રકૂટના પ્રકરણમાં કડેવામાં આવેલ છે, તેવું જ સમજવું યાવત્ પદથી અહીં અનેક બખ્તર દેવ-દેવીઓ આવીને વિશ્રામ કરે છે मने माराम २ छे. (१) (मही यावत् ५४थी 'सयंति, चिट्ठति, णिसीयंति, तुयदृती (रमंति, ललंति, कीलंति, किति, मोहंति) ५ही सहीत थया छ. से पहानी व्याय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org