SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३ जम्बूद्वीपप्रज्ञप्तिसूत्रे सम्बन्धिनीनां 'बारसण्हं देवसाहस्सीणं' द्वादशानां देवसाहस्रीणां 'बारस पउमसाहस्सीओ' द्वादश पद्मसाहस्यः 'पणत्ताओ' प्रज्ञप्ताः, 'पच्चत्थिमेणं' पश्चिमे पश्चिमायां दिशि 'सत्तण्हं अणियाहिबईणं' सप्तानाम् अनीकाधिपतीनां 'सत्त पउमा पण्णत्ता' सप्त पानि प्रज्ञप्तानि । ___ अथ तृतीयपदमपरिक्षेपमाह-'तस्स णं पउमस्स' इत्यादि, 'तस्स णं पउमस्स चउदिसिं' तस्य मुख्यस्य खलु पद्मस्य चतुर्दिशि चतसृणां दिशां समाहारश्चतुर्दिक् तस्मिंस्तथा-दिक्चतुष्टये 'सव्यओ समंता' सर्वतः समन्तात् 'इत्थ णं' अत्र खलु "सिरीए' श्रियाः लक्ष्म्याः 'देवीए' देव्याः ‘सोलसण्हं आयरक्ख देवसाहस्सीणं' षोडशानाम् आत्मरक्षकदेव साहस्रीणाम् आत्मनि रक्षन्तीत्यात्मरक्षाः आत्मरक्षकास्ते च ते देवास्तेषां साहस्रीणां सहस्राणां 'सोलस पउमसाहस्सीओ' पोडश पद्मसाहस्यः कमलसहस्राणि 'पण्णत्ताओ' प्रज्ञप्ताः, तथाहि-पूर्व पश्चिमदक्षिणोत्तर दिक्षु चत्वारि२ पद्मसहस्राणीत्येषां सङ्कलनया षोडश पद्मसहस्राणि सम्पद्यन्त इति बोध्यम् । अशोक्त व्यतिरिक्ता अन्येऽपि त्रयः परिक्षेपाः सन्तीत्याह-तत् खलु त्रिभिरित्यादि, 'से णं' तत् पद्म खलु 'तीहिं' त्रिभिः उक्त व्यतिरिक्तैः ‘पउमपरिक्खेवेहि' पद्मपरिक्षेपैः मेणं बाहिरियाए परिसाए बारसण्हं देवसाहस्सीण बारस पउमसाहस्सीओ पण्णत्ताओ) दक्षिणपश्चिन दिग्भाग में-नैर्ऋत्यकोण में बाह्य परिषदा के १२ हजार देवों के १२ हजार पद्म है । (पच्चत्थिमेणं सत्तण्हं अणीयाहिवईणं सत्त पउमा पण्णत्ता) पश्चिमदिशा में सात अनिकाधिपतियों के सात पद्म है। तृतीय पद्म परिक्षेप कथन__ (तस्स पउमस्स चउद्दिसिं सव्वओ समंता इत्थ णं सिरीए देवीए सोलसहं गयरक्खदेवसाहस्तीणं सोलस पउमसाहस्सीओ पण्णत्ताओ) उस मूल पद्म की चारों दिशाओं में श्री देवी के सोलह हजार आत्मरक्षक देवों के १६ हजार पदम हैं। ये आत्मरक्षक देव प्रत्येक दिशा में ४-४ हजार की संख्या में रहते हैं (से णं तीहिं परम परिक्खेवेहिं सव्वओ समंता संपरिक्खित्ते) यह मूल पच्चत्थिमेण बाहिरियाए परिसार बारसह देवसाहस्सीण बारस पउम साहस्सीओ पण्णत्ताओ' દક્ષિણ પશ્ચિમ દિભાગમાં નૈત્રત્ય કેણમાં બાહ્ય પરિષદના ૧૨ હજાર દેવેને ૨૨ હજાર ५ो छ 'पच्चत्थिमेण सत्तण्ह अणीयाहिबईण सत्त पउमा पण्णत्ता' पश्चिम दिशामा सात અનીકાધિપતિઓના સાત પદ્ધો છે. તૃતીય પદ્મ પરિક્ષેપ કથન 'तस्स ण पउमस्स चउदिसिं सवओ समंता इत्थण सिराए देवीर सोलसह आयरक्खदेवसाहस्सीण सोलस पउमसाहस्सीओ पण्णत्ताओ' ते मूग (भु.) पानी योभेर શ્રી દેવીના સોળ હજાર અત્મરક્ષક દેવેના ૧૬ હજાર પડ્યો છે. એ આત્મરક્ષક દેવ દરેક दिशामा ४-४ २ २८सी सयामा २९ छे. 'से ण तीहि पउमपरिक्खेवेहिं सबओ समंता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy