________________
२९
प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० ३ तत्रस्थितभवनादिवर्णनम्
तस्य पद्मस्य खल 'पुरस्थिमेणं' पौरस्त्ये पूर्वस्यां दिशि 'एत्थणं सिरीए देवीए ' अत्र खलु श्रिया देव्याः 'चउन्हं महत्तरियाणं' चतसृणां महत्तरिकाणाम् - अतिशयेन महत्यो महत्तरास्ता एव महत्तरिकास्तासाम्-'चत्तारि पउमा पण्णत्ता' चत्वारि पद्मानि प्रज्ञप्तानि अत्र पूर्ववर्णित - विजयदेव सिंहासन परिवारानुसारेण पार्षदादिपद्मसूत्राणि भणितव्यानि तद्विवरणं सुगमम् यावत् पश्चिमायां सप्तानिकाधिपतीनां सप्त पद्मानि । तथापि न्यस्यन्ते 'तस्य णं' इत्यादि, 'तस्स णं' तस्य मुख्यस्य खलु पउमस्स' पद्मस्य 'दाहिण पुरत्थिमेणं' दक्षिण पौरस्त्ये अग्निकोणभागे 'सिरोए देवीए' श्रियाः देव्याः 'अभितरियाए' आभ्यन्त रिकायाः अन्तर्वर्तिन्याः 'परिसाए' परिषदः सभायाः सम्बन्धिनीनां ' अहं देवसास्सीणं' अष्टानां देवसाहस्रीणाम्अष्टसहस्राणि पद्मानि 'पण्णत्ताओ' प्रज्ञप्ताः । ' दाहिणेणं' दक्षिणे- दक्षिणदिग्भागे 'मज्झिमपरिसाए' मध्यमपरिषदः सम्बन्धिनीनां 'दसलं देवसाहरसीणं' दशानां देवसाहस्रीणां 'दस पउमसाहस्सीओ' दश पद्मसाहस्त्र्यः - पद्मसहस्राणि 'पण्णत्ताओ' प्रज्ञप्ताः, 'दाहिणपच्चत्थि - मेणं' दक्षिणपश्चिमे-नैर्ऋत्यकोणे 'बाहिरियाए बाह्याया: बहि भवाया: 'परिसाए' परिषदः उत्तर पूर्वदिशा रूप ईशान विदिशा में श्री देवी के चार हजार सामानिक देवों के चार हजारपद्म हैं ( तस्स णं पउमस्स पुरस्थिमेणं एत्थ णं सिरीए देवीए चउन्हं महत्तरिआणं चत्तारि पउमा पण्णत्ता) उस मूलपद्म की पूर्वदिशा में श्रीदेवी की चार महत्तरिकाओं के चार पडूम हैं यहां पर पहिले वर्णित हुए विजय देव के सिंहासन के परिवार के अनुसार पार्षदादि के पद्मसूत्रों का वर्णन है जो इस प्रकार से हैं - (तस्स णं पउमस्स दाहिणपुरस्थिमेणं सिरीए देवीए अभितरिआए परिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ पउमसाहस्सीओ पण्णत्ताओ) उस पद्म के दक्षिण पौरस्त्यदिशा रूप आग्नेयकोण में श्री देवी के आभ्यन्तर परिपदा के आठ हजार देवों के आठ हजार पद्म है । (दाहिणेगं मज्ज़िमपरिसाए दसहं देवसाहस्तीणं दस पाउम साहस्सीओ पण्णत्ताओ) दक्षिण दिग्भाग में मध्यमपरिषदा के दश हजार देवों के दश हजार पद्म है । ( दाहिणपच्चत्थि विद्विशामां श्री देवीना यार सहस सामानि देवाना यार हुनर झोछे. 'तस्स णं पउमस्स पुरत्थिमेणं एत्थ णं सिरीए देवीए उन्हें महत्तरिआणं चत्तारि पउमा पण्णत्ता' ते भूज (મુખ્ય) પદ્મની પૂર્વ દિશામાં શ્રી દેવીની ચાર મહત્તરિકાએના ચાર પદ્મો છે. અહી' પડે વન કરાયેલ વિજયદેવના સિંહાસનના પરિવાર મુજબ પાદર્દિના પદ્મસૂત્રાનું વન છે, જે या प्रमाणे छे. 'तस्स णं पउमरस दाहिणपुरस्थि मेण सिरीए देवीए आभितरिआए परिसाए अहं देवसाहस्सी अट्ट परमसाहस्सीओ पण्णत्ताओं ते यद्मनी हक्षिणु पौरस्त्य दिशा રૂપ આગ્નેય કાણુમાં શ્રી દેવીના આભ્યંતર પરિષદાના આઠ હજાર દેવાના આઠ હજાર पद्मो 'दाहिणेण' मज्झिमपरिसाए दसह देवसाहस्सीणं दस पउमसाहसीओ पण्णत्ताओ' दक्षिण हिग्भागमा मध्यम परिषदांना हशसहस्र देवाना द्वश उमर पद्मो छे, 'दाहिण'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org