________________
२८
जम्बूद्वीपप्रज्ञप्तिसूत्र द्मवर्णनपाठः संग्राह्यः। अर्थोऽपि तत्रैव विलोकनीयः । 'कणगामई' कनकमयी मुवर्णमयी कण्णिया' कर्णिका । तस्या मानाधाह-'सा णं कष्णिया' इत्यादि । 'सा णं कणिया कोसं आयामेणं' सा खलु कणिका क्रोशं क्रोशपरिमिता आयामेन 'अद्धकोसं' अर्द्धक्रोशम्क्रोशार्द्धपरिमिता 'बाहल्लेणं' बाहल्येन-स्थौल्येन । कीदृशी सा ? इत्याह-सव्यकणगामयी' सर्वकनकमयी-सर्वात्मना कनकमयी 'अच्छा' अच्छा० इति अच्छा लक्षणा इत्यादि पाठोऽर्थश्च पूर्ववदेव । तस्या उपरि भूमिभागाद्याह-'तीसे णं कण्णियाए उप्पि' तस्याः खलु कणिकाया उपरि इत्यादि 'जाव मणीहि उवसोभिए' इत्यन्तं भूमिभागवर्णनं पष्टसूत्रा द्बोध्यम् । ___अथ द्विनीयपद्मपरिक्षेपमाह-'तस्स णं' इत्यादि । 'तस्स गं पउमस्स अबरुत्तरेणं तस्य मूलपद्मस्य खलु अपरोत्तरेवायव्यकोणे 'उत्तरेणं' उत्तरे-उत्तरस्यां दिशि 'उत्तरपुरथिमेणं' उत्तरपौरस्त्ये ईशानकोणे सर्वसङ्कलनया तिरपु दिक्षु 'एत्थणं सिरीए देवीए चउण्हं सामाणि. यसाहस्सीणं चत्तारि' अत्र खलु श्रिया देव्याः चतसृणां सामानिकसाहनीणां चतस्रः 'पउमसाहस्सीओ' पनसाहस्त्र्यः चत्वारि पद्मसहस्राणि 'पण्णताओ' प्रज्ञप्ताः । 'तस्स णं पउमस्स' में इनका वर्णन देसा किया गया है-( जहा) जैसे-(वरामथा मूला, जाव कणगामई कणिया) मूल इनके सब के बञमय है, यावत् कणिका इनकी सब की सुवर्णमयी है (सा णं कणिया कोसं आयामेणं अद्धकोसं बाहरूलेणं सव्वकणगामई अच्छा (तीसे णं कणियाए उपि बहुसमरमणिज्जे जाव मणीहि उवसोभिए) वह कर्णिका आयाम की अपेक्षा एक कोश की है मोटाई की अपेक्षा आधे कोश की है यह सर्वात्मना कनकमयी है, और आकाश एवं स्फटिकमणिके जैसा निर्मल है इस कर्णिका के ऊपर बहुसमरमणीय भूमिभाग है यावतू यह मणियों से सुशोभित है इत्यादि रूप से यहां भूमिभाग का वर्णन छठे सूत्र से जान लेना चाहिये (तस्स गं पउमस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरथिमेण एत्थणंसिरीए देवीए चउण्हं सामाणियसाहस्सीणं चत्तारि पउमसाहस्सीओ पण्णत्ताओ) उस मूलपद्भ की अपर उत्तर दिशा रूप वायव्य दिशा में उत्तर दिशा में एवं रेम-'वइरामया मूला, जाव कणगामई कण्णिवा' से i भजाना भू॥ १०॥भय छे. यावत् मे मकानो नि४ सुप यी छे. 'सा णं कणिया कोसं आयामेणं अद्ध कोसं बाहल्लेणं सव्व कणगामई अच्छा तीसेणं कण्णियाए उपि बहुसमरमणिज्जे जाव मणीहिं उवसोभिए' ते ण । मायामनी अपेक्षाओं मे रेटली छ. 435 पेक्षाये એક ગાઉ જેટલી છે. એ સર્વાત્મના કનકમયી છે અને આકાશ તેમજ સ્ફટિક મણિ જેવી નિર્મળ છે. યાવતુ એ મણિઓથી સુશોભિત છે. ઈત્યાદિ રૂપથી નહીં ભૂમિભાગનું વર્ણન ७४। सूत्रमil angla नये. 'तस्स णं पउमस्स अवरुत्तरेण उत्तरपुरस्थिमेण एस्थ ण सिरीए देवीए चउण्ह समाणियसाहस्सीण चत्तारि पउमसाहस्सीओ पण्णत्ताओ' ते भूग (भुम) ५मनी ઉપર ઉત્તર દિશારૂપ વાયવ્ય દિશામાં, ઉત્તર દિશામાં અને ઉત્તર પૂર્વ દિશા રૂપ ઈશાન
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org