SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रकाशका टीका - चतुर्थवक्षस्कारः सू० ३ त्रस्थितभवनादिवर्णनम् २७ truate प्रथमपरिक्षेपमाह - ' से णं' इत्यादि । 'से णं' तत् पूर्वोक्तं खलु 'पउमे' पद्मम् 'अण्ण' अन्येन अपरेण 'वदद्दुच्चत्तप्पमागमित्ताणं' तदर्धोच्च त्वप्रमाणमात्राणां तस्य- मूलपद्मप्रमाणस्य अर्द्धम् अर्द्धरूपा उच्चत्वे उच्छ्रये प्रमाणे च - आयामविस्तार बाहल्यरूपे मात्रा प्रमाणं येषां तानि तथा तेषाम् । 'अट्टसर णं परमाणं' पद्मानामष्टशतेन 'सव्व ओ' सर्वतः सर्वदिक्षु 'समता' समन्तात् सर्वविदिक्षु व 'संपरिक्खित्ते' संपरिक्षिप्तं परिवेष्टित तदर्घत्वं च पद्मानामायामविष्कम्भवाहल्यजलो परिभागोच्चत्वविषयकमेव विज्ञेयम् तदेव स्पष्टयति सूत्रकारः ' तेणं' इत्यादि, 'तेणं पडमा' तानि खल पद्मानि 'अद्धजोयणं आयामविक्खंभेणं' अर्द्धयोजनमायामविष्कम्भेण, एक 'कोर्स बाहल्लेणं' कोशं वाहल्येन पिण्डरूपेण 'दस जोयणाई उब्वेणं' दश योजनानि उद्वेवेन जलावगाहेन जलावगाहत्वेन मूलपद्मसाहश्यात् 'कोसं उसिया' क्रोशमेकमुच्छितानि 'पताभ' जलान्तात् - जलोपरिभागात्, 'साइरेगाई' सातिरेकाणि क्रोशैकरूपातिरेकसहितानि 'दस जोयणाई' दश योजनानि सपाद दश योजनानीत्यर्थः ' सव्वग्गेणं' सर्वाग्रेण सर्वप्रमाणेन । एतत्प्रमाणं भूमिभागादारभ्य विज्ञेयम् । वर्णकमाह- 'सि णं पउमाणं' इत्यादि । 'तेसि णं परमाणं अयमेयारूवे' तेषां खलु पद्मानामयमेतद्रूपः वक्ष्यमाण स्वरूपः 'वण्णावासे' वर्णावासः - वर्णनपद्धतिः 'पण्णत्ते' प्रज्ञप्तः, 'तं जहा' तद्यथा, तथाहि - 'बदरामया मूला' इत्यादि, 'जाव' अत्र यावच्छब्देन मूलपहै (से उसे अट्टए परमाणं तद्द्युच्च सप्पमाणमित्ताणं सव्वओ समता संपरिक्खिते) यह पूर्वोक्त कमल दूसरे और १०८ कमलों से कि जिनका प्रमाण इस प्रधान कमल से आधा धा चारों ओर से घिरा हुआ है (ते णं पडमा अद्वजगणं आवामविक्रमेणं, कोर्स बाहल्लेणं, दत्तनेयणाई उब्वेहेणं, कोसं ऊसिया जयंताओ साइगाई दस जोयणाई उच्चत्तेणं, तेसि णं परमाणं अय यावे वणवा पते ये सब प्रत्येक कमल आयाम और विष्कम्भ की अपेक्षा दो कोश के है मोटार की अपेक्षा से ये एक कोश के हैं उद्वेध - गहराइ की अपेक्षा से ये १० योजन के है और ऊंचाई की अपेक्षा से ये एक कोश के हैं और जल से ये कुछ अधिक १० योजन ऊंचे उठे हुए हैं इन कमलों के सम्बन्ध वाजी छे से णं पउमे अण्णेणं अट्टसएणं पऊमाणं तदद्युच्च तपमाणमित्ताणं सव्वओ समंता संपरिक्खित्ते' से यूरोति जीन अन्य १०८ मणोथी के भनु प्रमाणु से प्रधान उभरतां मधु तु यामेरथी मावृत्त तु 'तेणं पउमा अद्ध जोयण आयाम विक्खं. भेणं, कोसं बाहल्लेणं, दसजोयणाई, उब्वेणं कोर्स ऊसिया, जलंताओ साइरेगाई, दस जोयणाई उच्चत्तेण तेसि णं परमाणं, अयमेवाख्वे वण्णावासे पण्णत्ते' माथी हरे हरे भज આયામ અને વિષ્ણુભની અપેક્ષાએ બે ગાઉ જેટલાં છે. લડાઈની અપેક્ષાએ એ એક એક ગાવ જેટલાં છે. ઉદ્વેષ-ગભીરતા-ની દૃષ્ટિએ એ ૧૦ ચેાજન જેટલાં છે—અને ઉંચાઈની અપેક્ષાએ એ કમળા એક ગાઉ જેટલાં છે અને પાણીથી એ કમળા કઈક अधि४ १० योजनउपर उठे छे से मणी संबंधी वर्णन या प्रमाणे 'तं जहा ' For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy