________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ३ तत्रस्थितभवनादिवर्णनम् पद्मरूपपरिवेष्टनैः 'सचओ' सर्वतः सर्वदिक्षु 'समंता' सम तात् सर्वविदिक्षु 'संपरिक्खित्त' संपरिक्षिप्त परिवेष्टितम् 'तं जहा' तद्यथा-'अधिभतरएणं मज्झिमएणं बाहिरएणं' आभ्यन्तरकेण१ मध्यमकेन२ बाह्यकेन३ । 'अभितरए पउमपरिक्खेवे बत्तीसं पउमसयसाहस्सीओ पण्णत्ताओ' तत्राभ्यन्तरके पद्मपरिक्षेपे द्वात्रिंशत् पद्मशतसाहस्त्यः कमललक्षाणि प्रज्ञप्ताः, 'मज्झिमए' मध्यमके मध्यमे 'पउमपरिक्खेवे? पद्मपरिक्षेपे 'चत्तालीसं पउमसयसाहस्सीओ पण्णत्ताओ' चत्वारिंशत् पद्मशतसाहस्त्र्यः प्रज्ञप्ताः' 'बाहिरए' बाह्यके वाद्ये 'पउमपरिक्खेवे' पद्मपरिक्षेपे 'अडयालीसं' चाष्टचत्वारिंशत् 'पउमसयसाहस्सीओ' पद्मशतसाहस्त्र्यःकमललक्षाणि पण्णत्ताओ' प्रज्ञप्ताः, इदं च पदमपरिक्षेपत्रयमाभियोगिकदेव सम्बन्धिबोध्यम् । अत्र भिन्न पद्मपरिक्षेपत्रयख्यापनं तेषां भिन्न भिन्न कार्यकारित्वात् । ____ अथ परिक्षेपत्रिकस्य पद्मसर्वाग्रमाह-'एवमेव' इत्यादि । 'एवामेव' एवमेव उक्तरीत्या 'सपुव्वावरेणं' सपूर्वापरेण-पूर्वेण सहितः, अवरः सपूर्वापरस्तेन पौर्वापयमाश्रित्य स्थितरित्यर्थः, 'तिहिं त्रिभिः ‘पउमपरिक्खेवेहिं' पद्मपरिक्षेपैः कृत्वा 'एगा पउमकोडी' एका पद्मकोटी पद्म इन कथित पद्म परिक्षेपों से चारों ओर से घिरा हुआ है। (तं जहा)
जो इस प्रकार से हैं-(अभितरकेणं, मज्झिमएणं, बाहिरएणं) एक आभ्यन्तरिक पद्म परिक्षेप, दूसरा मध्यमक पद्म परिक्षेप और तीसरा बाह्य पदमपरिक्षेप इनमें जो (अभितरए पउमपरिक्खेवे बत्तीसं पउम सथसाहस्सीओ पण्णत्ताओ) आभ्यन्तरिक पद्मपरिक्षेप हैं उस में ३२ लाख पद्म है (मज्झिमए पउमपरिक्खेवे चत्तालोसं पउमसयसाहस्सीओ पण्णत्ताओ) मध्यमक जो पद्मपरिक्षेप है उस में ४० लाख पदूम है (बाहिरए पउमपरिक्खेवे अडयालीसं पउमसयसाहस्सीओ पण्णत्ताओ) तथा जो बाह्य पद्मपरिक्षेप है उस में ४८ लाख पद्म है। यह पद्म परिक्षेपत्रय आभियोगिक देव संबन्धी है यहां जो इसे भिन्नरूप से कहा गया है वह उन्हें भिन्न भिन्न कार्यकारी होने से कहा गया है। (एचामेव संपरिस्विते' ये भूग ५ से अथित ५५ परिक्षयो सिवाय मी ५ वा ५५ परिसपोथी याभेर घरायस छे. 'तं जहा' २ मा प्रमाणे छे. 'अभितरकेणं, मज्झिमएण बाहिरएण' પ્રથમ આત્યંતરિક પદ્ધ પરિક્ષેપ બીજું માધ્યમિક પદ્ધ પરિક્ષેપ અને તૃતીય બાહ્ય પદ્ધ પરિક્ષેપ से सभा २ 'अभितरए पउमपरिक्खेवे बत्तीसं पउमसयसाहस्सीओ पण्णत्ताओ' 'त. २४ ५६ परिक्ष५ छ तभा ३२ बाय ५ो छ, 'मज्झिमए पउमपरिक्खेवे चत्तालीसं पउमसय साहस्सीओ पण्णत्ताओ' मध्यनु २ ५५ परिक्ष५ छ तम यादी ५ पो छे. 'बाहिरए पउमपरिक्खेिवे अडयालीसं पउम सयसाहस्सीओ प० तेभा मा ५५ परिक्ष५ छे. तमा ૪૮ લાખ પદ્ધ છે. એ પદ્મ પરિક્ષેપ ત્રય અભિગિક દેવ સંબંધી છે. અહીં જે આને ભિન્ન રૂપમાં કહેવામાં આવેલ છે તેનું કારણ આ પ્રમાણે છે કે તેઓ ભિન્ન-ભિન્ન ४यारी पाथी तेम ४उस छ. 'एवामेव सपुव्वावरेण तिहिं पउमपरिक्खेवेहिं एगा पउम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org