SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका चतुर्थवक्षरकारः सू० २८ द्वितीय सुकच्छबिजयनिरूपणम् ३५७ अथास्माद् ग्राहावती कुण्डान्निः सरन्ती स्रोतस्वतीं वर्णयितुमुपक्रमते-'तस्स णं' तस्य खलु 'गाहावईस' ग्राहावत्याः 'कुंडस्स' कुण्डस्य 'दाहिणिल्लेणं' दाक्षिणात्येन दक्षिणदिग्भवेन 'तोरणेणं' तोरणेन बहिरेण 'गाहावई' ग्राहावतो 'महाणई' महानदी 'पवृढा' प्रव्यूढा निर्गता 'समाणी' सती 'सुकच्छ महाकच्छविजए' सुकच्छमहाकच्छविजयौ 'दुहा' द्विधा 'विभयमाणी२' विभजमाना२ विभक्तो कुर्वाणार 'अट्टावीसाए' अष्टाविंशत्या 'सलिलासहस्सेहि' सलिलासहस्रैः नदी सहस्रः 'समग्गा' समग्रा सम्पूर्णा मेरोः 'दाहिणेणं' दक्षिणेन दक्षिणभागेन 'सीयं महाणई' सीतां महानदीम् 'समप्पेइ'समाप्नोति समुपैति अथास्या ग्राहावत्या विष्कम्भादिकमाह-'गाहावई णं' ग्राहावती खलु 'महाणई' महानदी 'पवहे य मुहे य' प्रबहे-ग्राहावती कुण्डानिर्गमे च पुन: मुखे-सीतामहानदी प्रवेशे च 'सव्वस्थ' सर्वत्र मुख प्रवहयोस्तथा तदतिरिक्तेऽपि स्थाने 'समा' समानविष्कम्भो द्वेधा प्रज्ञप्ता, एतदेव प्रदर्शयति-पणवीसं जोयणसयं' पञ्चविंशं-पश्चविंशत्याधिकं योजनशतम् 'विक्खंभेणं' विष्कम्भेण-विस्तारेण 'अद्धाइज्जाई' अर्द्धतृतीयानि 'जोयणाई' योजनानि 'उव्वेहेणं' उद्वेधेन-भूप्रवेशेन उण्डत्वेन सपादशतयोजनानां पञ्चाशत्तमभागे एतावत एव मानस्य लाभात्, पृथुलता च पूर्व पत्, तथाहि-महाविदेहेषु कुरुमेरुभद्रशालविजयवक्षस्कारइस नामनिक्षेप में जैसा पीछे कहा जा चुका है वैसा ही करलेनी चाहियेयावत् यह शाश्वत नाम वाला हैं। ___ 'तस्सणं गाहावइस्स कुंडस्स दाहिणिल्लेणं तोरणेणं गाहावई महाणई पबूढा समाणी सुकच्छमहाकविजए दुहा विभजमाणी २ अट्टावीसाए सलिलासह. स्सेहिं समग्गा दाहिणेणं सीअं महाणई समप्पेइ' उस ग्राहावती कुण्ड के दक्षिणदिग्यः तोरण से ग्राहावती नामकी नदी निकली है और सुकच्छ और महाकच्छ विजयों को विभक्त करती हुई यह २८ हजार नदियों से परिपूर्ण होकर दक्षिण भाग से सीता महानदी में प्रविष्ट हो गई है 'गाहावईणं महाणई पवहे अ मुहें य सम्वत्थ समा पणवीसं जोयणसयं विखंभेणं अद्वाइज्जाई जोयणाई उज्वेहेणं, उभओ पासिं दोहिंय पउमवरवेइआहिं दोहि अ वण નામ ગ્રાહાવતી દ્વીપ તરીકે સુપ્રસિદ્ધ થયું. તેમજ બીજું જે કંઈ કથન એ નામ નિક્ષેપમાં સંભવી શકતું હોય તે પહેલાં જેમ કહેવામાં આવ્યું છે તેવું જ સમજી લેવું જોઈએ. યાવત્ એ શાશ્વત નામવાળે દ્વીપ છે. 'तरसणे गाहावइस्स कुंडस्स दाहिणिल्लेणं तोरणेणं गाहावई महाणई पवूढा समाणी सुकच्छ महाकच्छविजए दुहा विभजमाणी २ अट्ठावीसाए सलिलासहस्से हिं समग्गा दाहिणेणं सीअं महाणइं समप्पेइ' ते पाहावती नी क्षणे मावा तोरथी पासपती नाम नही. नाजी છે, અને સુકચ્છ અને મહાકચ્છ વિજયેને વિભક્ત કરતી એ ૨૮ હજાર નદીઓથી પરિ પૂર્ણ થઈને દક્ષિણ ભાગથી સીતા મહાનદીમાં પ્રવિષ્ટ થઈ ગઈ છે. 'गाहावईणं महाणई पवहे अ मुहे य सव्वत्थ समापणवीसं जोयणसयं विक्खंभेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy