SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे दीवे' जम्बूद्रोपे द्वीपे 'महाविदेहे वासे' महाविदेहे वर्षे 'गाहावइकुंडं णामं कुण्डं' ग्राहावती. कुण्डं नाम कुण्डं 'पण्णत्ते' प्रज्ञप्तम्, तत् कीदृशम् ? इत्यपेक्षायामाह-'जहेव रोहियंसाकुंडे तहेव' यथैव रोहितांशा कुण्डं तथैव-अयम्भावः-रोरितांशाकुण्डं यथा-'सवीसं जोयणसयं आयामविक्खंभेणं तिणि असीए जोयणसए किंचिविसेसूणे परिक्खेवेणं दस जोयणाई उव्वे हेणं' इत्यादि वर्णकेन वर्णितं तथैवेदमपि वर्णनीयमिति किम्पर्यन्तम् इत्यपेक्षायामाह -'जाव गाहा. वइ दीवे भवणे' यावद् ग्राहावती द्वीपं भवनम् ग्राहावत्यां द्वीपं भवनं चाभिव्याप्य वर्णनीयम् अस्योपलक्षणतया तन्नामार्थ सूत्रमपीह बोध्यम् तथाहि-'से केणटेणं भंते एवं वुच्चइ-गाहावई दीवे गाहावई दीवे ?, गोयमा ! गाहावई दीवे णं वहुई उप्पलाई जाव सहस्सपत्ताई गाहावइ दीपसमप्पभाई समवण्णाई' इत्यादि एतच्छाया-अथ केनार्थेन भदन्त ! एवमुच्यते-ग्राहावती द्वीपो ग्राहावती द्वीपः ?, गौतम ! ग्राहावती द्वीपे खलु बहूनि उत्पलानि यावत् सहस्रपत्राणि ग्राहावती द्वीपसमप्रभाणि समवर्णानि' इत्यादि, एतद्वयाख्या सुगमा, गाहावइकुंडे णामं कुंडे पण्णत्ते' हे गौतम ! सुकच्छ विजयकी पूर्व दिशामें महा कच्छ विजयकी पश्चिम दिशामें नीलवन्त वर्षधर पर्वत की दक्षिण दिशामें वर्तमान नितम्ब के ऊपर-ठीक मध्यभाग के ऊपर-जम्बूद्वीप नामके द्वीपमें वर्तमान महाविदेह क्षेत्रमें ग्राहावती कुड नामका कुण्ड कहा गया है 'जहेव रोहिअंसा कूडे तहेव जाव गाहावइदीवे भवणे' रोहितांशा कुण्ड की तरह इसका आयाम और विष्कम्भ १२० योजन का है परिक्षेप इसका कुछकम ३८० योजन का है १० योजन का उद्वेध है इत्यादि रूप से सब वर्णन इसका करलेना चाहिये ग्राहावती नामका इसमें द्वीप है और उसमें इसी नामका भवन है। इस द्वीपका ऐसा नाम किस कारण से हुआ है ? तो इस सम्बन्ध में ऐसा कह लेना चाहिये कि ग्राहावती द्वीप में अनेक उत्पल यावत् सहस्त्रपत्र ग्राहावती द्वोपकी जैसी प्रभा. वाले होते हैं । अतः इसका नाम ग्राहावती द्वीप हुआ है तथा और भी जो कथन हीवे दीवे महाविदेहे वासे गाहावइकुडे णामं कुडे पण्णते' हे गौतम ! सु४२७ विनी पूर्ण દિશામાં મહાકછ વિજયની પશ્ચિમ દિશામાં નીલવત વર્ષધર પર્વતની દક્ષિણ દિશામાં વર્તમાન નિતંબની ઉપર ઠીક મધ્યભાગની ઉપર જબૂદ્વીપ નામક દ્વીપમાં વર્તમાન મહાविड क्षेत्रमा ग्राही नाम मावस छे. 'जहेव रोहिअंसाकुडे तहेव जाव गाहावइ दीवे भवणे' तिin ॐनी १५ मेनो मायाम भने १ext १२० योरन જેટલો છે. એને પરિક્ષેપ કંઈક અલ્પ ૩૮૦ એજન જેટલું છે. ૧૦ એજન જેટલે એને ઉધ છે. ઈત્યાદિ રૂપમાં બધું વર્ણન કરી લેવું જોઈએ. યાવતુ ગ્રાહાવતી નામે એમાં એક દ્વીપ છે અને તેમાં એજ નામવાળું ભવન છે. એ દ્વીપનું નામ ગ્રાહાવતી કેવી રીતે સુપ્રસિદ્ધ થયું? તે એ સંબંધમાં આટલું જાણી લેવું જોઈએ કે ગ્રાહાવર્તી દ્વીપમાં અનેક ઉત્પલે યાવત્ સહસ્ત્રપત્ર ગ્રાહાવતી દ્વીપના જેવા પ્રભાવાળાં હોય છે. એથી એનું Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy