________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २७ चित्रकूटवक्षस्कारनिरूपणम् रिक्खिते, वग्णओ दुण्ह वि, चित्तकूडस्स णं वक्खारपवयस्स उम्पि बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव आसयंति, चित्तकूडे णं भंते! वक्वारपव्वए कइ कूडा पण्णता ? गोयमा ! चत्तारि कूडा पण्णत्ता, तं जहा-सिद्धाययणकूडे चित्तकूडे कच्छकूडे सुकच्छकूडे, समाउत्तरदाहिणेणं परुपति, पढमं सीयाए उत्तरेणं चउत्थए णीलवंतस्स वासहरपव्वयस्स दाहिणेगं एत्थ णं चित्तकूडे णामं देवे महिद्धीए जाव रायहाणी से त्ति ॥सू० २७॥
छाया-क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे चित्रकूटो नाम वक्षस्कारपर्वतः प्रज्ञप्तः ?, गौतम ! सीताया महानद्या उत्तरेण नीलवतो वर्षधरपर्वतस्य दक्षिणेन कच्छविजयस्य पौरस्त्येन सुकच्छविजयस्य पश्चिमेन अत्र खलु जम्बूद्वीपे द्वीपे महाविदेहे वर्षे चित्रकूटो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, उत्तरदक्षिणायतः प्राचीनप्रतीचीनविस्तीर्णः षोडशयोजनसहस्राणि पश्च द्विनवतानि योजनशतानि द्वौ च एकोनविंशति भागौ योजनस्य आयामेन पञ्च योजनशतानि विष्कम्भेण नीलवद्वधरपर्वतान्ते खलु चत्वारि योजनसहस्राणि ऊर्ध्व मुच्चत्वेन चत्वारि गव्यूतशतानि उद्वेधेन, तदनन्तरं च खलु मात्रया २ उत्सेधोद्वेधपरिवृद्धया परिवर्धमान्: २ सीतामहानद्यन्ते खलु पञ्च योजनशतानि ऊर्ध्वमुच्चत्वेन पञ्च गव्यूतशतानि उद्वेधेन अश्वस्कन्धसंस्थानसंस्थितः सर्वरत्नमयः अच्छः श्लक्ष्णः यावत् प्रतिरूपः उभयोः पार्श्वयोभ्यां परवरवेदिकाभ्यां द्वाभ्यां च वनषण्डाभ्यां सम्परिक्षिप्तः, वर्णको द्वयोरपि, चित्रकूटस्य खलु वक्षस्कारपर्वतस्य उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः यावद आसते, चित्रकूटे खलु भदन्त ! वक्षस्कारपर्वते कति कूटानि प्रज्ञप्तानि ?, गौतम ! चत्वारि कटानि प्रज्ञप्तानि, तद्यथा सिद्धायतनकूटं १ चित्रकूटं २ कच्छ कूटं ३ सुकच्छकटम् ४, समानि उत्तरदक्षिणेन परस्परमिति, प्रथमं सीताया उत्तरेण चतुर्थकं नीलवतो वर्षधरपर्वतस्य दक्षिणेन अत्र खलु चित्रकूटो नाम देवो महर्द्धिको यावर राजधानी सेति ॥सू० २७॥
यह कच्छविजय चित्रकूट वक्षस्कार पर्वत की पश्चिमदिशा में है-अतः अब उस चित्रकूट वक्षस्कार का कथन किया जाता है
'कहिणं मले। अंदीवे दीये महाविदेहे वासे' इत्यादि। टीकार्थ-गौतमने प्रभु से पूछा है-'कहि णं भंते ! जंबुद्दीवे दीवे महाविदेडे
આ કુછ વિજ ચિત્રકૂટ, વક્ષસ્કાર પર્વતની પશ્ચિમ દિશામાં આવેલ છે. એથી હવે તે ચિકૂટ વાસ્કરનું કથન સ્પષ્ટ કરવામાં આવે છે
'कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे' इत्यादि टी -गौतम प्रभुन २॥ तना प्रश्न : 'कहि णं भंते ! जंबुद्दीवे दीवे महा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org