SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३४० - जम्बूद्वीपप्रज्ञप्तिसूत्र योऽवस्थितो नित्यः' इति सूत्रपर्यवसितम् एतद्विवरणं चतुर्थसूत्राब्दोध्यम् तत्र पद्मवरवेदिका प्रस्तावात् स्त्रीत्वेन विवृतम् अत्र पुंस्त्वेन विवरणीयमिति भेदः । अन्यत् समानम् । इति प्रथमस्य कच्छविजयस्य वर्णनं सम्पूर्णम् ॥सू० २६॥ अथ चित्रकूटस्य वक्षस्कारपर्वतस्य पश्चिमेन कच्छविजयउक्तस्तत्रोस्थिताकाङ्क्षचित्रकूटं वर्णयितुमाह-'कहि णं भंते !' इत्यादि। ... मूलम्-कहि णं भंते! जंबुद्दीवे दीवे महाविदेहे वासे चित्तकूडे णामं वक्खारपव्वर पण्णत्ते ?, गोयमा ! सीयाए महाणईए उत्तरेणं णीलवंतस्स वासहरपव्वयस्स दाहिणेगं कच्छविजयस्स पुरथिमेणं सुकच्छविजयस्स पञ्चत्थिमेणं एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे चित्तकूडे णामं वक्खारपव्वए पण्णत्ते उत्तरदाहिणायए पाईणपडीणवित्थिपणे सोल. जोयणसहस्साइं पंचय बाणउए जोयणसए दुषिण य एगूणवीसइभाए जोयणसए आयामेणं पंचजोयणसयाइं विक्खंभेणं णीलवंतवासहरपठनयंतेणं चत्तारि जोयणसयाइं उद्धं उच्चत्तेणं चत्तारि गाउयसयाई उठवेहेणं तयगंतरं च णं मायाए २ उस्सेहोव्वेहपरिवुद्धीए परिवद्धमाणे २ सीधामहागई अंतेणं पंचजोयणसयाई उद्धं उच्चत्तेणं पंच गाउयसवाइं उठनेहेणं अस्सखंधसंठाणसंठिए सव्वरयणामए अच्छे सण्हे जाव पडिरूये उनओ पासिं दोहिं पउमवरवेइयाहिं दोहिं य वणसंडेहिं संपमें होगा। शुध, नियत शाश्वत अक्षय अव्यय, अवस्थित एवं नित्य हैं। यह कथन पर्यन्त सबकथक समझलेवें । इसका विवरण चौथे सूत्रे से समझलेवें वहां पर पनदरवेदिका के प्रस्ताव से स्त्रीलिंग से वर्णन किया है। यहां पर पुल्लिग से वर्णन करना यही भेद समझें। और सब कथन समान होते हैं॥२६॥ इस प्रकार पहला कच्छविजय का कथन सम्पूर्ण । તે નથી તેમ પણ નથી. વર્તમાનમાં તે વિદ્યમાન છે. તેમજ ભવિષ્ય કાળમાં તે નહીં હૈય તેમ પણ નથી. અર્થાત્ ભૂતકાળમાં હતા, વર્તમાનમાં છે, અને ભવિષ્યમાં પણ હશે જ એટલે કે તે ધ્રુવ, નિયત, શાશ્વત, અક્ષય, અવ્યય, અવસ્થિત અને નિત્ય છે. આ કથન પર્યન્તનું સઘળું કથન અહીંયાં સમજી લેવું. આનું વિશેષ વિવરણ ચોથા સૂત્રમાંથી સમજી લેવું. ત્યાં આગળ પદ્વવર વેદિકાના પ્રસ્તાવથી તે સ્ત્રીલિંગના નિર્દેશથી વર્ણવેલ છે, અને અહીંયાં પુલિંગના નિર્દેશથી વર્ણન કરવાનું છે એટલે જ ફરક છે. બાકીનું तमाम ४थन सर । छे. ॥ सू. २६ ॥ આ રીતે પહેલા કચ્છ વિજયનું કથન સંપૂર્ણ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy