SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २६ विभागमुखेन कच्छविजय नि रूपणम् ३३५ "णितंबे' नितम्बे मध्यभागे 'एत्थ' अत्र अत्रान्तरे 'ण' खलु 'उत्तरद्धकच्छे' उत्तरार्द्धकच्छे 'गंगाकुंडे' गङ्गाकुण्डम् ‘णाम' नाम 'कुंडे' कुण्डं 'पण्णत्ते' प्रज्ञप्तम् तच्च 'सहि पष्टिं 'जोय. णाई' योजनानि 'आयामविक्खंभेणं' आयामविष्कम्भेण-दैर्ध्यविस्ताराभ्याम् प्रज्ञप्तम् इदं च 'तहेव' तथैव तद्वदेव 'जहा' यथा 'सिंधू' सिन्धुः-सिन्धुमहानदी गङ्गामहानदीवद् गङ्गासिन्धुस्वरूपवर्णनाधिकारे वर्णिता तद्वर्णकांशमेव दर्शयितुमाह-'जाव वणसंडेण य संपरिक्खितेति' यावद् वनषण्डेन च सम्परिक्षिप्ता तत्र सिन्धु-प्रपातकुण्डं गङ्गाप्रपातकुण्डवदेव वर्णितं तदशेष वर्णनमिहापि वाच्यम् तथा चात्र गङ्गाकुण्डं सिन्धुकुण्डरद् वर्णनीयमिति पर्यवसितम् किन्तु तत्र प्रथमं गङ्गावर्णनं ततः सिधुवर्णनम् अत्र तु व्यत्ययः, तत्कारणं च माल्यवद्वक्षस्कारतो विजयप्ररूपणायाः प्रक्रान्तत्वेन तदासनावात् सिन्धुकुण्डस्य प्ररूपणा प्रथमतः कर्तु'णीलवंतस्स' नीलवान् ‘वासहरपव्ययस्स' वर्षधर पर्वत की 'दाहिल्ले' दक्षिण दिशा के 'णितं.' मध्यभाग में 'एस्थणं' यहां पर 'उत्तरद्धकच्छे' उत्तरार्द्धकच्छ का 'गंगाकुडे' गंगाकुंड 'णाम' नामका 'कुडे' कुंड 'पण्णत्ते' कहा गया है। वह कुंड 'सहि' साईट 'जोयणाई' योजन 'आयामविखंभेणे' लंबाई चोडाई से कहा है। इसका वर्णन 'तहेव' वैसाही समझें कि 'जहा' जिस प्रकार "सिंधू' सिंधुमहा नदी गंगामहा नदी के वर्णनसमान गंगा सिंधुस्वरूप वर्णनाधिकार में वर्णित किया है + उस वर्णनांश को प्रकट करते हुवे कहते हैं-'जाव वणसंडेण य संपरिक्खित्तेत्ति' यावद्धनचंड से परिक्षिप्त वहां पर सिंधुप्रपातकुड का वर्णन गंगाप्रपातकुड के सदृशही किया है, वही समग्र वर्णन यहां पर भी कहलेना चाहिये। इस प्रकार यहां पर गंगाकुड का वर्णन सिंधुकुड के सदृशवर्णित कर लेना यह निश्चित हुआ। परंतु वहां पर पहला गंगाका वर्णन आया है, तदनन्तर सिन्धु का वर्णन है। यहां पर व्यत्यय है उसका कारण माल्यवान् वक्षस्कार ५ ६शामा ‘णीलवंतस्स' नावान् 'वासहरपव्ययस्स' १२ पतनी 'दाहिणिल्ले' हक्षिण ६शाना 'णितंबे' मध्यभागमा 'पत्थणं' महीयां 'उत्तरद्धकच्छे' उत्तराध ४न्छन। 'गंगाकुंडे' पाडू'णाम' नामन'कुडे' ॐ 'पण्णत्ते' ४ छ. ये 3 'सर्व्हि' सा 'जोयणाई' योरन 'आयामविक्खंभेग' as art 3 छ. तेनु वाणुन तहेव' मे समा. 'जहा' २ प्रमाणे सिंधू' सिधु भानही ॥ महानहीनासमान, ॥ सिधु-१३५ १ ना४ि।२भांस छ. ये वर्ष नाशने प्रयट ४२di डे -'जाव वणसंडेण य संपरिक्खित्तेत्ति' यावत् वनपथी व्यात त्या नधु प्रपात हुनु वर्णन यातना સરખું જ કરેલ છે. એ તમામ વર્ણન અહીંયાં પણ કહી લેવું જોઈએ. એ રીતે અહીંયાં ગંગાકુંડનું વર્ણન સિંધુકંડકા વર્ણન પ્રમાણે વર્ણવી લેવું તેમ નિશ્ચય થયેલ છે. પરંતુ ત્યાં આગળ પહેલાં ગંગાનું વર્ણન આવેલ છે. તે પછી સિંધુનું વર્ણન છે. પણ અહીંયાં તેમાં ફેરફાર છે. તેનું કારણ માલ્યવાન વક્ષસ્કાર પર્વતથી વિજયની પ્રરૂપણના પ્રકારા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy