________________
३३४
जम्बूद्वीपप्रज्ञप्तिसूत्रे किम्पर्यन्तः इत्याह-'जाव रायहाणी' थावद् राजधानी राजधानीवर्णकपर्यन्तः, किन्तु तत्र दक्षिणेन राजधानी प्रोक्ता अत्र तु 'से' सा राजधानी 'णवरं' केवलं 'उत्तरेणं' उत्तरेण उत्तरदिशि 'भाणियन्त्रा' भणितव्या-वक्तव्या, अन्यत् सर्व तद्वदेव वर्णनीयमिति । विशेषजिज्ञामुभिरेकोलविंशतितमसूत्रं विलोकनीयम् । अथैतदन्तर्वतिगङ्गाकुण्डं वर्णयितुमाह-'कहिणं भंते !! इत्यादि क्व खलु भदन्त ! "उत्तरद्धकच्छविजए' उत्तरार्द्धकच्छविजये 'गंगाकुडे' गङ्गाकुण्ड 'णाम' नाम 'कुडे' कुण्डं 'पण्णते' प्रज्ञतम् ?, इति प्रश्ने भगवानाह-'गोयमा !' गौतम । "चित्तकूडस्स' चित्रकूटस्य 'वक्खारपच्चयरस' वक्षस्कारपर्वतस्य 'पच्चस्थिमेणं' पश्चिमेन पश्चिमदिशि 'उसभकूडस्स' ऋषभकूटस्य 'पव्ययस्स' पर्वतस्य 'पुरस्थिमेणं' पौरस्त्पेन-पूर्वदिशि ‘णीलवंतस्स' नीलवतः 'वासहरपव्वयस्स' वर्षधरपर्वतस्य 'दाहिणिल्ले' दाक्षिणात्ये पर्वत का समग्र वर्णन यहां समझलेना चाहिए । वह वर्णन कहां तक का ग्रहण करना इस के लिए कहते हैं 'जाव रायहाणी' यावत् राजधानी के वर्णन पर्यन्त का सभी वर्णन यहां पर समझलेवें। परंतु वहां पर राजधानी दक्षिणदिशा में कही गई है, एवं यहां पर से वह राजधानी 'णवरं' केवल 'उत्तरेणं' उत्तर दिशामें भाणियव्वा' कहनी चाहिए। और सभी कथन वहां के वर्णनानुसार वर्णित करलेवें । विशेष जिज्ञासुओं को उन्नीसवां सूत्र देखलेना चाहिए।
अब उसके अन्तर्वर्ति गंगाकुड का वर्णन करने के हेतु से कहते हैं-'कहि णं भंते !' इत्यादि हे भगवन् कहाँ पर 'उत्तरद्धकच्छविजए' उत्तरार्द्धकच्छविजय में 'गंगाकुडे' गंगाकुड 'णाम' नामका 'कुडे' कुड 'पप्णत्त' कहा है ? इस प्रश्न के उत्तर में श्री महावीर प्रभुश्री कहते हैं-'गोयमा!' हे गौतम ! 'चित्तकूडस्स' चित्रकूट 'वक्खारपव्वयम्स' वक्षस्कारपर्वत की 'पच्चस्थिमेणं' पश्चिम दिशामें 'उसभकूडस्स' ऋषभकूड 'पव्वयस्स' पर्वत की 'पुरथिमेणं' पूर्वदिशामें
એ જ પ્રમાણે ભ કૂટ પર્વતનું સંપૂર્ણ વર્ણન અહીંયાં સમજી લેવું. તે વર્ણન ज्या सुधानु अ५ ४२ १ २ माटे ४ छे–'जाव रायहाणी' यावत् राजधानी ५-तनु બધુ વર્ણન અહીંયાં સમજી લેવું જોઈએ પરંતુ ત્યાં રાજધાની દક્ષિણ દિશામાં કહેલ છે. भने माडीयां 'से' से रायानी 'णवरं' व 'उत्तरेणं' उत्तर दिशामा 'भाणियव्वा' या જોઈએ. બીજું તમામ કથન ત્યાંના વર્ણન પ્રમાણે વર્ણવી લેવું. વિશેષ જિજ્ઞાસુઓએ ઓગણીસમું સૂત્ર જોઈ લેવું જોઈએ.
व तेनी ४२२मावेस गनु १ - ४२पाना तुथी ४ छ 'कहिणं भंते !' भगवन् ४यां सामण 'उत्तरद्धकच्छविजए' उत्तरा ४२७ विश्यमा 'गंगाकुडे' ' 'णाम' नोमन 'कुडे' ' 'पण्णत्ते' स छ ? सा प्रश्न उत्तरमा महावीर प्रभु श्री र छ-'गोयमा !' गौतम ! 'चित्तकूडस्स' यिट 'वक्खारपब्बयस्स' वृक्षः४२ पतनी पच्चत्थिमेणं' पश्चिम दिशामा 'उसभकूडस्स' अषस टूट 'पव्ययस्स' ५वत ना 'पुरस्थिमेणं'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org