________________
३३६
जम्बूद्वीपप्रज्ञप्तिसूत्रे
मुचितेति तन्निर्गतायाः सिन्धोः अपि प्ररूपणात्र प्रथमतः कृता ततो गङ्गाया इति, परन्तु गङ्गाप्रपातकुण्ड निर्गता गङ्गामहानदी खण्डप्रपातगुहाया अधो वैताढ्यगिरिं दारयित्वा दक्षिणभागे सीतानदी मुपैतीति विशेषः ।
अथ प्रश्नोत्तराभ्यां कच्छविजयेति नामार्थमाह- 'से केणट्टे णं भंते !" इत्यादि - अथ केनान केन कारणेन भदन्त ! ' एवं बुच्चइ' एवमुच्यते 'कच्छे विजए कच्छे विजए ?' कच्छो नाम विजयः कच्छो विजयः इति, गौतमस्वामिनः प्रश्नोत्तरं भगवानाह - 'गोयमा !” गौतम ! 'कच्छे विजए' कच्छो विजयः 'वेयद्धस्स' पैताढयनामकस्य 'पव्ययस्स' पर्वतस्य 'दाहिणेणं' दक्षिणेन दक्षिणदिशि 'सीयाए' सीतायाः 'महाणईए' महानद्याः 'उत्तरेणं' उत्तरेण उत्तरदिशि 'गंगाए' गङ्गायाः 'महाणईए' महानद्या : 'पञ्चत्थिमेणं' पश्चिमेन पश्चिमदिशि 'सिंधुए ' सिन्ध्या 'महाणईए' महानद्या: 'पुरत्थिमेणं' पौरस्त्येन पूर्वदिशि ' दाहिणद्धकच्छविजयस्स' पर्वत से विजय की प्ररूपणा का प्रकारान्तर से उसका समीपवर्तिपना होने से सिंधुकुंड की प्ररूपणा प्रथम करना उचित होने से वहाँ से निर्गत सिंधु की प्ररूपणा प्रथम की है, तत्पश्चात् गंगाकुड की । परंतु गंगाप्रपातकुंड से निकली हुई गंगामहा नदी खंडप्रपातगुहा के नीचे वैताढ्य गिरिको दबाकर दक्षिणभाग में सीतानदी को प्राप्त होता है यह विशेष है ।
अब प्रश्नोत्तर द्वारा कच्छविजय नामका अर्थ कहते हैं-' से केणट्टेणं भंते!' हे भगवन् किस कारण से 'एवं बुच्चई' ऐसा कहा जाता है कि 'कच्छेविजए कच्छेविजए' इस का नाम कच्छविजय इस प्रकार कहा है ? गौतमस्वामी के इस प्रश्न के उत्तर में श्रीभगवान कहते हैं- 'गोमा !" हे गौतम 'कच्छे विजए' कच्छविजय 'वेयद्धस्स' वैताढ्य 'पव्वयस्स' पर्वत की 'दाहिणेणं' दक्षिणदिशा में 'सीयाए' सीता 'महाणईए' महानदी कि 'उत्तरे णं' उत्तरदिशा में 'गंगाए' गंगा ન્તરથી તેનું નજીક પણું હાવાર્થી ત્યાંથી નીકળેલ સિધુની પ્રરૂપણા પહેલાં કરેલ છે. તે પછી ગંગાકુંડની પરંતુ ગંગાપ્રપાત કુંડથી નીકળેલ ગંગા મહાનદી ખંડ પ્રપાત ગુહાની નીચે વૈતાઢય પર્યંતને દબાવીને દક્ષિણ ભાગમાં સીતા નદીને મળે છે એ વિશેષતા છે. हवे प्रश्नोत्तर द्वारा ४२ विभ्य नाम अर्थ मतावे छे - 'से केद्वेण भंते ! ' भगवन् शारथी 'एवं बुच्चइ' मेम वामां आवे छे. - ' कच्छे विजए, कच्छे बिजए' આનું નામ કચ્છ વિજય એ પ્રમાણે કહેલ છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે'गोयमा !' हे गौतम! 'कच्छे विजए' ४२७ विनय 'वेयद्धस्स' वैताढ्य 'पन्चयरस' पर्वतनी 'दाहिणेण' दृक्षिणु हिशामां 'सीयाए' सीता 'महाणईए' महानहीनी 'उत्तरेणं' उत्तर द्विशामां 'गंगाए गंगा 'महानदीए' भडा नहीनी 'पच्चत्थिमेणं' पश्चिम दिशामां 'सिंधु' सिंधु 'महाणईए' भानही ती 'पुरस्थिमेणं' पूर्व दिशाभां 'दाहिणकच्छ विजयस्स' दक्षिणाध १२ विजयनी 'बहुमज्झदे सभाए ' हु मध्य देशलागमां 'एत्थणं' गडींयां 'खेमा णामं '
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org