________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २६ विभागमुखेन कच्छविजयनिरूपणम् ३१५ वित्थिण्णे' प्राचीन प्रतीचीनविस्तीर्णः-पूर्वपश्चिमयोर्दिशोविस्तारयुक्तः, तथा 'पलियंकसंठाणसंठिए' पल्यङ्कसंस्थानसंस्थित:-पर्यङ्काकारेण संस्थितः, आयतचतुरस्रत्वात्, 'गंगा-सिंधूहि' गङ्गा-सिन्धुभ्याम् 'महाणई हिं' महानदीभ्याम् 'वेयरेण य' वैताढन्येन च-वैताढय-नामकेन च 'पव्यएण' पर्वतेन 'छब्भागाविभत्तः' षड्भागप्रविभक्तः-षभिर्भागैःप्रविभक्तः-षड्धा खण्डितः एवमन्येऽपि विजया भावनीयाः, परन्तु सीताया उदीचीनाः कच्छादयः शीतोदाया दाक्षिणात्याः पक्ष्मादयो गङ्गा सिन्धुभ्यां पडधा विभक्ताः, सीताया दाक्षिणात्या वच्छादयः शीतोदाया उदीचीना वप्रादयो रक्तारक्तवतीभ्यां षडधा विभक्ता इति उत्तरदक्षिणायतेति विशदयति 'सोलस' इत्यादि 'सोलस' षोडश 'जोयणसहस्साई' योजनसहस्राणि 'पंच य' पश्च च 'बाणउए' द्विनवतानि-द्विनवत्यधिकानि 'जोयणसए' योजनशतानि 'जोयणस्स' योजनस्य 'दोण्णि य' द्वौ च 'एगूणवीसइभाए' एकोनविंशतिभागौ 'आयामेणं' आयामेनउत्तर दक्षिण दिशा में लंबा है ‘पाईणपईणवित्थिपणे' पूर्वपश्चिम दिशा में विस्तृत है तथा 'पलियंकसंठाणसंठिए' पर्यङ्काकार से स्थित है, लबा एवं चौकोण होने से । 'गंगासिंधूहि' गंगा एवं सिंधु नामकी 'महाणईहिं' महानदी से तथा 'वेयड्रेण य' वैताढय नाम के 'पन्चएण' पर्वत से 'छम्भागपविभत्त' छ भाग मे विभक्त होता है। इसी प्रकार अन्य विजयों के संबंध में भी समझ लेवें। परंतु सीता महानदी की उत्तर दिशा में कच्छादि विजय शीतोदा की दक्षिण दिशा के पक्षमादि गंगा एवं सिंधु महानदी के द्वारा छ प्रकार से विभक्त होता है। सीता महानदी की दक्षिण ओर के वच्छादि तथा शीतोदा की उत्तर दिशा में वप्रादि रक्त एवं रक्तवती नदी के द्वारा छ प्रकार से विभक्त होता है। ___ अब उत्तर दक्षिण की दीर्घता को स्पष्ट करते हैं-'सोलसजोयणसहस्साई' सोलह हजार योजन 'पंचय वाणउए' जोयणसए' पांचसो विरानवें अर्थात १६५९२१९ जोयणस्स' एक योजन के 'दोणिय' दो 'एगूणवीसइ भागे' उन्नीसवां छ. 'पाईणपईणवित्थिण्णे' पूर्व पश्चिम दिशामा विस्तृत छ. तथा 'पलियंकसंठाणसंठिए' पय ४४२ शैत स्थित है. सामु भने यतु । वाथी 'गंगासिंधूहि ॥ भने सिधु नामनी 'महोणईहि' महा नहीथी तथा 'वेयड्ढेणय वैतादय नामना पव्वएणं' तथा 'छम्मागविभत्ते' छ भागमा म थाय छे. मा०४ Na मीन विन्याना समयमा ५ समल લેવું. પરંતુ સીતા મહાનદીની ઉત્તર દિશામાં કચ્છાદિ વિજયે શીતાદાની દક્ષિણ દિશાના પમાદિ ગંગા અને સિંધુ મહાનદી દ્વારા છ પ્રકારથી અલગ થાય છે. સીતા મહાનદીની દક્ષિણ તરફના વછાદિ તથા શીતેદાની ઉત્તર દિશામાં વપ્રાદિ રક્ત અને રક્તવતી નદી દ્વારા છ ભાગમાં અલગ થાય છે.
हवे उत्तर दक्षिरानी मा ५८ ४रे छ-'सोलस जोयणसहरसाई' सो र यो पंचय बाण उए' पायसे। मासु 'जोयगस्स' मे याना 'दोण्णिय' में 'एगूणवीसइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org