________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २६ विभागमुखेन कच्छविजयनिरूपणम् ३११ मालवंतस्त वक्खारपव्ययस्स पुरथिमेणं उसभकूडस्स पञ्चत्थिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले णितंबे एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे उत्तरडकच्छविजए सिंधु कुंडे णामं कुंडे पण्णत्ते, सर्टि जोयणाणि आयामविक्खंभेणं जाव भवणं अट्रो रायहाणी य णेयव्वा, भरहसिंधु कुंडसरिसं सव्वं णेयव्वं जाव तस्स णं सिंधुकुंडस्स दाहिजिल्लेणं तोरणेणं सिंधुमहाणई पवूढा समाणी उत्तर कच्छविजयं एज्जेमागी२ सत्तहिं सलिलासहस्सेहिं आपूरेमाणी२ अहे तिमि. सगुहाए वेयद्धपवयं दालयित्ता दाहिणकच्छविजयं एज्जेमाणी २ चोदसहिं सलिलाप्सहस्सेहिं समग्गा दाहिणेणं सीयं महाणई समप्पेइ, सिंधु महाणई पवहे य मूले य भरहसिंधुसरिसा पमाणेणं जाव दोहिं वणसंडेहिं संपरिक्खित्ता । कहिणं भंते! उत्तरद्धकच्छविजए उसभकूडे णामं पवए पण्णत्ते ?, गोयमा ! सिंधुकुंडस्स पुरथिमेणं गंगाकुंडस्स पञ्चत्थिमेणं णीलवंतस्त वासहरपव्वयस्त दाहिणिल्ले णितंबे एत्थ ण उत्तरद्धकच्छविजए उसहकूडे णामं पवए पण्णत्ते, अट्ट जोयणाइं उद्धं उच्चत्तेणं तं चेव पमाणं जाव रायहाणी से णवरं उत्तरेणं भाणियव्वा । कहि णं भंते ! उत्तरद्धकच्छे विजए गंगाकुंडे णामं कुंडे पग्णत्ते ?. गोयमा ! चित्तकूडस्स वक्खारपवयस्त पञ्चत्थिमेणं उसहकूडस्स पव्वयस्स पुरस्थिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले णितंबे एत्थ णं उत्तरद्धकच्छे गंगाकुंडे णामं कुंडे पण्णत्ते सहि जोयणाई आयामविक्खंभेणं तहेव जहा सिंधू जाव वणसंडेण य संपरिक्खित्ता । से केणट्रेणं भंते ! एवं वुच्चइ कच्छे विजए कच्छे विजए ?, गोयमा ! कच्छे विजए वेयद्धस्त पव्वयस्त दाहिणेणं सीयाए महाणईए पञ्चत्थिमेणं दाहिणद्धकच्छविजयस्स बहुमज्झदेसभाए, एत्थ णं खेमाणामं रायहाणी पण्णत्ता विणीया रायहाणीसरिसा भाणियव्वा, तत्थणं खेमाए रायहाणीए कच्छे णामं राया समुप्पजइ, महया हिमवंत जाव सव्वं भरहोयत्रणं भाणियव्वं निक्खमणवज्जं सेसं सत्वं भाणियत्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org