________________
३१०
जम्बूद्वीपप्रज्ञप्तिसूत्र विदेहे वासे दाहिणद्धकच्छे णामं विजए पाणत्ते, उत्तरदाहिणायए पाईणपडीवित्थिणे अट्ठ जोयणसहस्साई दोणि य एगसत्तरे जोयणसए एकं च एगूणवीसइ भागं जोयणस्त आयामेणं दो जोयणसहस्साई दोण्णि य तेरसुत्तरे जोयणसए किंचिविसेसूणे विक्खंभेगं पलियंकसंठाणसंठिए, दाहिणद्धकच्छस्स णं भंते ! विजयस्स केरिसए आयारभावपडोयारे पण्णत्ते ?, गोयमा! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, तं जहा कित्तिमेहिं चेव अकित्तिमे हिं चेन, दाहिणद्वकच्छे णं भंते ! विजए मणुयाणं केरिसए आयारभावपडोयारे पण्णत्ते ?, गोयमा! तेसिणं मणुयाणं छविहे संघयणे जाव सम्पदुक्खागमंतं करेंति । ___ कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे कच्छे विजए वेयद्धे णाम पव्वए ?, गोयमा दाहिणद्धकच्छविजयस्स उत्तरेणं उत्तरद्धकच्छस्स दाहिणेणं चित्तकूडस्स पञ्चस्थिमेणं मालवंतस्त वक्खारपव्वयस्त पुरत्थि मेणं एत्थणं कच्छे विजए वेयद्धे णामं पाए पण्णत्ते, तं जहा पाईणपडीणायए उदीणदाहिणवित्थिणे दुहा वक्खारपवए पुढे पुरथिमिल्लाए कोडीए जाव दोहिं वि पुट्टे भरहवेयद्धसरिसए णवरं दो गाहाओ जीवा धणुपटुं च णं कायव्वं विजयविक्खंभसरिसे आयामेणं, विक्खंभो उच्चत्तं उव्वेहो तहेव च विजाहर आभियोगसेढीओ तहेव, णवरं पणपणं २ विज्जाहरणगरावासा पण्णत्ता,आभियोगसेढीए उत्तरिल्लाओ सेढीओ सीयाए ईसाणस्स सेसाओ सकस्सत्ति, कुडा-सिद्धे १ कच्छे २ खंडग ३ माणी४ वेयद्ध५ पुण्ण ६ तिमिसगुहा ७ कच्छ ८ वेसमणे ९ वा वेयद्धे होंति कूडाइं ॥१॥
कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे उत्तरद्धकच्छे णामं विजए पण्णत्ते ?, गोयमा ! वेयद्धस्स फवयस्स उत्तरेणं णीलवंतस्स वासहरपवयस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पुरथिमेणं चित्तकूडस्स वक्खारपव्वयस्स पचत्थिमेणं एत्थ णं जंबुद्दीवे दीवे जाव सिझंति, तहेव णेयव्वं सव्वं । कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे उत्तरद्धकच्छे विजए सिंधुकुंडे णामं कुंडे पण्णत्ते ?, गोयमा !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org