________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २६ विभागमुखेन कच्छविजयनिरूपणम् ३०९ रष्टमो विजय एवं जगत्यासन्न वनसुखमिति, एवं सीतामहानद्या दक्षिणस्यामपि सौमनसगजदन्तगिरेः पूर्वस्यामय मेव विजयादि व्यवस्थाक्रमः, तथा सीतामहानद्या उत्तरस्यामपि गन्धमादनस्य पश्चिमायां विजयादि स्थापनाक्रमो बोध्यः । अथ प्रदक्षिणक्रमेण विजयादि निरूपणेऽयमेव प्रथमइति, प्रथमविभागमुखे कच्छविजयनिरूपयिषुराह
मूलम-कहि णं भंते ! जंबूद्दीवे दीवे महाविदेहे वासे कच्छे णामं विजए पण्णत्ते ? गोयमा ! सीयाए महाणईए उत्तरेणं णीलवंतस्स वासहरपव्वयस्त दक्षिणेगं चित्तकूडस्स वक्खारपवयस्स पञ्चस्थिमेणं मालवं. तस्त वक्वारपायस्स पुरस्थिमेणं एत्थ णं जंबूद्दीवे दीवे महाविदेहे वासे कच्छे णामं विजए पण्णत्ते, उत्तरदाहिणायए पाईणपडीणवित्थिपणे पलियंकसंठाणसंठिए गंगा-सिंधुहिं महाणईहिं वेयद्धेण य पव्वएणं छन्भागपविभत्ते सोलस जोयणसहस्साइं पंच य बाणउए जोयणसए दोणि य एगूणवीसइभाए जोयणस्स आयामेणं दो जोयणसहस्साई दोणि य तेरसुत्तरे जोयणसए किंचिविसेसूणे विक्खंभेणंति कच्छस्स णं विजयस्त बहुमझदेसभाए एत्थ णं वेयद्धे णामं पव्वए पण्णत्ते, जे णं कच्छविजयं दुहा विभयमाणे २ चिटइ, तं जहा-दाहिणद्धकच्छं १ च उत्तरद्धकच्छं चेति, कहिणं भंते! अंबुद्दीवे दीवे महाविदेहे वासे दाहिणद्धकच्छे णामं विजए पण्णत्ते ?, गोथमा! वेयद्धस्स पवयस्त दाहिणेणं सीयाए महाणईए उत्तरेणं चित्तकूडस्स वक्खारपव्वयस्स पचत्थिमेणं मालतस्स वक्वारपवयस्त पुरस्थिमेणं एत्थणं जंबुद्दोवे दीवे महाअन्तर्नदी, पांच विजय एवं तीसरा वक्षस्कार पर्वत, छट्ठा विजय तथा तीसरी अन्तर्नदी, सातवां विजय तथा चौथा वक्षस्कार पर्वत, आठवां विजय एक जगती के नजदीक का वनख ईसी प्रकार सोता महानदी की दक्षिण दिशा में भी सौमनस तथा मजदन्त पर्वत के पूर्व में यही विजयादि व्यवस्था का क्रम है तथा सीता महानदी के उत्तर में नया गन्धमादन के पश्चिम में भी विजगदि की स्थापना का क्रम समझ लेवे। વિજા અને ત્રીજી અનદી, સાતમું વિજ તથા ચેશે વક્ષસ્કાર પર્વત, આઠમું વિજય, અને એક જગતીની નજીકનું વન ખ એ રી સીતા મહા નદીની ઉત્તરમાં તથા ગન્ધમાદનની પશ્ચિમમાં પણ વિજ્યાદિની સ્થાપનાને કેમ સમજી લે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org