________________
३०१
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २५ हरिरसहकूटनिरूपणम् __ छाया-क्य खल भदन्त ! माल्यवति हरिस्सहकूटं नामकूटं प्रज्ञप्तम् ?, गौतम ! पूर्णभद्रस्य उत्तरेण नीलवतो दक्षिणेन अत्र खलु हरिस्सहकूटं नामकूटं प्रज्ञप्तम्, एक योजनसहस्रम् ऊर्ध्वमुच्चत्वेन यमकप्रमाणेन नेतव्यम्, राजधानी उत्तरेण असंख्येयान् द्वीपान् अन्यस्मिन् जम्बूद्वीपे द्वीपे उत्तरेण द्वादश योजनसहस्राणि अवगाह्य अत्र खलु हरिस्सहस्य देवस्य हरिस्सहा नाम राजधानी प्रज्ञता, चतुरशीति योजनसहस्राणि आयामविष्कम्भेण द्वे योजनशतसहस्त्रे षट् पष्टि च सहस्राणि पदं च पत्रिंशाति योजनशतानि परिक्षेपेण शेषं यथा चमरचञ्चाया राजधान्यास्तथा प्रमाणं भणितव्यम्, महद्धिको महाद्युतिकः, अथ केनार्थेन भदन्त ! एवमुच्यते-माल्यवान् वक्षस्कारपर्वतः २?, गौतम ! माल्यवति खलु वक्षस्कारपवते तत्र तत्र देशे तत्र तत्र बहवः सरिकागुल्माः नवमालिकागुल्माः यावद् मगदन्तिकागुल्माः, ते खलु गुल्मा: दशार्द्धवर्ण कुसुमं कुसुमयन्ति, ये खलु तं माल्यवतो वक्षस्कारपर्वतस्य बहुसमरमणीयं भूमि. भागं वातविधुताग्रशालामुक्तपुष्पपुञ्जोपचारकलितं कुर्वन्ति, माल्यवांश्चात्र देवो महद्धिको यावत् पल्योपमस्थितिकः परिवसति, स तेनार्थेन गौतम ! एवमुच्यते, अदुत्तरम् (अथ) च खलु यावत् नित्यः॥सू० २५॥ ____टीका-'कहि णं भंते !' क्व खलु भदन्त' इत्यादि-व-कुत्र खलु भदन्त ! 'मालवंते' माल्यवति-माल्यवनामके वक्षस्कारपर्वते 'हरिस्सहकूडे' हरिस्सह कूटं ‘णाम' नाम 'कूडे' कूट 'पण्णत्ते' प्रज्ञप्तम् १, इति प्रश्नस्योत्तर भगवानाह-'गोयमा !" गौतम ! 'पुण्णभहस्स' पूर्णभद्रस्य--अनन्तरसूत्रोक्तस्य तन्नामककूटस्य 'उत्तरेणं' उत्तरेण-उत्तरस्यां दिशि 'णीलवंतस्स' नीलवतः पर्वतस्य 'दक्खिणेणं' दक्षिणेन-दक्षिणस्यां दिशि 'एत्थ' अत्र-अत्रान्तरे 'ण' खलु 'हरिस्सहकूडे' हरिस्सहकूटं 'णाम' नाम 'कूडे' कूटं 'पण्णत्तं' प्रज्ञप्तम्, तत् किं प्रमाणम् ?
'कहि णं भंते ! मालते हरिस्सहकूडे' इत्यादि
टीकार्थ-'कहि णं भंते ! मालवंते' हे भगवन् कहांपर माल्यवान् नामक वक्षस्कार पर्वत में 'हरिस्सहकूडे' हरिस्सह कूट 'णामं कूडे' नामका कूट 'पण्णत्ते' कहा है ? इस प्रश्नके उत्तर में प्रभु श्री कहते हैं-'गोयमा! हे गौतम ! पुण्ण भहस्स' पूर्व सूत्र में कहा हुआ पूर्णभद्र कूट की 'उत्तरेणं' उत्तर दिशामें 'णील. वंतस्स' नीलवान पर्वत की 'दक्षिणेणं' दक्षिण दिशामें 'एरथ' यहां पर 'णं' निश्चयसे 'हरिस्तह कूडे' हरिस्सकूट 'णामं कूडे' नामका कूट 'पण्णत्ता' कहा
'कहि णं भंते ! भालवं ने हरिस्सहकूडे' त्या
14-"कहि णं भंते ! मालवते' 3 रन ४यां मा0 मास्यवान् न. १६.४ार पर्वतमा 'हरिस्सह कूडे' रिस छूट ‘णामं कूडे' मना छूट 'पण्णत्ते उस छ । प्रश्रन। त्तरमा प्रधुश्री ४३ छ-'गोयमा ! गौतम ! 'पुण्णभदस्स' पूर्व सूत्रमा ४०
नद्रटनी 'उत्तरेण' उत्तर awi णील तस्स' नासवान् पतनी दक्खिणेणं' दक्षिण दिशामा 'एत्थ' मी या 'ज' निश्चयथा 'हरिस्सहकूडे' ७२२स छूट ‘णामं कूडे' नामना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org