SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ३०० जम्बूद्वीपप्रज्ञप्तिसूत्रे मुत्तरस्यामुत्तरस्यां दिशि, यच्चोत्तरस्यामुत्तरस्यां स्थितं तस्मादुत्तरस्मादुत्तरस्मात्कूटात् पूर्वं पूर्व कूटं दक्षिणस्यां दक्षिणस्यां दिशि स्थित मिति, तानि त्रीण्यपि कूटानि सीत कूटादीनि 'एक्केणं' एकेन तुल्येन 'पमाणेणं' प्रमाणेन स्थितानि सर्वेषामपि हिमवत्कूट प्रमाणत्वात् ॥ सू० २४|| अथ पूर्वेषु नवसु कूटेषु नवमं हरिस्सहकूटं सहस्राङ्कमिति तत् पृथग्निर्देष्टुमाह मूलम् - कहि णं भंते ! मालवंते हरिस्तहकूडे णामं कूडे पण्णत्ते ? गोयमा ! पुण्णभद्दस्स उत्तरेणं नीलवंतस्स दक्खिणेणं एत्थ णं हरिस्सहकुडे णामं कूडे पण्णत्ते, एगं जोयणसहस्सं उद्धं उच्चत्तेणं जमगपमा णं यव्वं, रायहाणी उत्तरेणं असंखेज्जे दीवे अण्णंमि जंबुद्दीवे दीवे उत्तरेणं बारस जोयणसहस्साई ओगाहित्ता एत्थ णं हरिस्सहस्स देवस्त हरिस्सहा णामं रायहाणी पण्णत्ता, चउरासीइं जोयणसहस्साई आयाम विकखंभेणं बे जोयणसयसहस्साईं पण्णट्ठि च सहस्साइं छच्च छत्तीसे जोयणसए परिक्खेवेणं, सेसं जहा चमरचंचाए रायहाणीए तहा पमा भाणियन्त्रं, महिद्धीए महज्जुईए, से केणणं भंते! एवं बुच्चइमालवते वक्खारपव्वए २१, गोयमा ! मालवंते णं वक्खारपव्वए तत्थ तत्थ देते तहि बहवे सरियागुम्मा णोमालियागुम्मा जाव मगदंतिया गुम्मा, ते णं गुम्मा दसवण्णं कुसुमं कुसुमेंति, जे णं तं मालवंतस्स वक्खा यस्स बहुसमरमणिज्जं भूमिभागं वायविधुयग्गसालामुक्कपुफपुंजोपचारकलियं करेंति, मालवंते य इत्थ देवे महिद्धीए जाब पलिओenior परिवसइ, से तेणट्टेणं गोयमा ! एवं बुच्चइ, अदुत्तरं च णं जाव विच्चे ॥सू० २५॥ दिशा में कहा है एवं जो उत्तर दिशामें स्थित है उस उत्तर उत्तरकूट से पहला पहलाकूट दक्षिण दिशामें रहे हुवे हैं वे तीनों सीतादिकूट 'एक्केणं' एक सरीखे 'पमाणेणं' प्रमाण से स्थित है कारण कि सब कूटों का प्रमाण हिमवत्कूट के सदृश कहा गया है । अतः समान प्रमाण वाले तीनों कूट कहे हैं । सू. २४ ॥ કહેલા છે. અને જે ઉત્તર દિશામાં રહેલા છે એ ઉત્તર ઉત્તર ફૂટથી પહેલા પહેલા કૂટો दृक्षिण दिशाभां रडेला छे. येत्रो सीताहिछूट 'एक्केणं' श्रेष्ठ सरणा ' पमाणेणं' प्रभाणुथी રહેલા છે. કારણ કે બધા ફૂટનું પ્રમાણ હિંમફૂટના સરખુ કહેવામા આવેલ છે. તેથી સરખા પ્રમાણુવાળા ત્રણે ફૂટા કહેલા છે. ! સૂ ૨૪ ૫ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy