________________
२९३
जम्बूद्वीपप्रशप्तिसूत्र क्तेन अर्थेन कारणेन हे गौतम ! 'एवं वुच्चइ' एवमुच्यते-उत्तर कुरवः२ इति 'अदुत्तरं' अथ 'च गंति' च खलु इति 'जाव सासए' यावच्छाश्वतम् 'अदुत्तरं च णं' इत्यारभ्य 'सासए णाम. धिज्जे पण्णत्ते' शाश्वतम् नामधेयं प्रज्ञप्तम् इति पर्यन्तं वर्णनीयम्, तथाहि-'अदुत्तरं च णं उत्तरकुराए ति सासयं णामधिज्जं पण्णतं' अथ च खलु उत्तरकुरव इति शाश्वतं नामधेयं प्रज्ञप्तम् । ___ अथ यस्मात्पश्चिमायामुत्तरकुरव उक्तास्तं माल्यवन्तं नाम द्वितीयं गजदन्ताकारं पर्वतं निरूपति-'कहि णं' इत्यादि-प्रश्न सूत्रं स्पष्टार्थम् उत्तरसूत्रे 'गोयमा!' हे गौतम ! 'मंदरस्स' मन्दरस्य-मन्दरनामकस्य 'पन्चयस्स' पर्वतस्य 'उत्तरपुरस्थिमेणं' उत्तरपौरस्त्येन-उत्तरपूर्वेण ईशानकोणे 'णीलवंतस्स' नीलवतः नीलवन्नाम्नः 'वासहरपव्वयस्स' वर्षधरपर्वतस्य 'दाहिणेणं' दक्षिणेन-दक्षिणस्यां दिशि 'उत्तरकुराए' उत्तरकुरुभ्यः 'पुरत्थिमेणं' पौरस्त्येन-पूर्वस्यां दिशि कारण हे गौतम ! वह पूर्वोक्त उत्तर कुरु को 'एवं वुच्चइ' उत्तर कुरु इस प्रकार से कहते हैं-'अदुत्तरं च णंति' इससे अलावा वह 'जाव सासए' यावत् शाश्वत है 'अदुत्तरंच णं' यहां से लेकर 'सासए नामधिज्जे पण्णत्ते' शाश्वत नाम कहा है यहां तक समग्र वर्णन कह लेवें । वह वर्णन इस प्रकार से है--'अदुत्तरं च णं उत्तर कुराएति सासयं नाम धिज्जं पण्णत्तं' उत्तर कुरु इस प्रकार का नाम शाश्वत कहा है। ___अब जिसकी पश्चिम दिशा में उत्तर कुरु कहा है वह माल्यवन्त नाम का गजदन्ताकार दूसरा पर्वत का वर्णन करते हैं-'कहि णं भंते ! महाविदेहे वासे' हे भगवन् महाविदेह वर्ष में कहां पर 'मालते णामं वक्खारपव्वए पण्णत्ते' माल्यवंत नाम का वक्षस्कार पर्वत कहा है ? इस प्रश्न के उत्तर में प्रभु कहते हैं-'गोयमा! मन्दरस्त पव्वस्त' मन्दर नाम के पर्वत के 'उत्तर पुरथिमेणं' ईशान कोण में 'णीलवंतत्स' नीलवंत नाम का 'वासहरपब्वयस्स' वर्षधर पर्वत की 'दाहिणेणं दक्षिण दिशा में उत्तर अराए' उत्तर कुरु से 'पुरत्थिमेण' पूर्व दिशा में कच्छस्स मे २९थी गीतम! 2 पूर्वात उत्त२३ने 'एवं वुच्चइ' उत्त२४३ मे प्रमाणे ४३ छे. 'अदुत्तरं च णंति' तेनाथी मौतु ते 'जाव सासए' यावत् शाश्वत छ. 'अदुत्तरं च णं' से ५४थी छन सासए नामधिज्जे पण्णत्ते' शाश्वत नाम ४३ . मेट। सुधीनु समय पान N दे. ते पन मा प्रमाणे छे. 'अदुत्तरं च णं उत्तरकुराएति सासयं नामधिज पण्णत्तं उत्त२ १३ मे २k नाम शाश्वत यु छे.
હવે જેની પશ્ચિમ દિશામાં ઉત્તર કુરૂ કહેલ છે તે માલ્યવન્ત નામના ગજદન્તાકાર मील ५'तनु वा न ४२ छ- कहि णं भंते ! महाविदेहे वासे' उगवन् महाविड भां ४यां मा 'मालवंते णामं वक्खारपव्वए पण्णत्ते' माझ्यत नामना पक्षा२ ५वत इस छ ? या प्रश्न उत्तरमा प्रभुश्री ४ छ-'गोयमा ! ' गौतम ! 'मंदस्स पव्ययस्स' भर नामाना पतनी 'उत्तरपुरत्थिमेणं' शान मा ‘णीलवंतस्स' नासवान नामाना 'वासहरपव्वयस्स' १५२ ५ तनी दाहिणेणं' दक्षिण दिशामा 'उत्तरकुराए' उत्त२ १३था 'पुरस्थिमेण'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org