________________
२९०
___जम्बूद्वीपप्रज्ञप्तिस्त्रे णस्स पमाणं विक्खंभो य णवर मिमं णाणत्तं सव्ववेरुलियामए अवसिटुं तं चेव जाव गोयमा ! णव कूडा पण्णत्ता, तं जहा-सिद्धाययणकूडे० (गाहा) सिद्धे य मालवंते, उत्तरकुरु कच्छप्तागरे रयए ।
सीयाए पुण्णभद्दे हरिस्सहे चेव बोद्धव्वे ।। ___ कहि णं भंते ! मालवंते वक्खारपव्वए सिद्धाययणकूडे णामं कूडे पण्णत्ते ? गोयमा! मंदरस्स पव्वयस्स उत्तरपुरत्थिमेणं मालवंतस्स कूडस्स दाहिणपञ्चत्थिमेणं एत्थ णं सिद्धाययणे कूडे पण्णत्ते पंच जोयणसयाई उद्धं उच्चत्तेणं अवसिटुं तं चेव रायहाणी, एवं मालवंतस्स कूड. स्त उत्तरकुरुकूडस्स, एए चत्तारि कूडा दिसाहिं पमाणेहिं णेयव्वा, कूडसरिसणामया देवा, कहि णं भंते ! मालवंते सागरकूडे णामं कूडे पण्णत्ते ? गोयमा ! वच्छकूडस्स उत्तरपुरथिमेणं रययकूडस्स दक्खिणेणं एत्थ णं सागरकूडे णामं कूडे पण्णत्ते, पंच जोयणसयाई उद्धं उच्चत्तेणं अवसिटुं तं चेव सुभोगा देवी रायहाणी उत्तरपुरस्थिमेणं रययकूडे भोगमालिणी देवी रायहाणी उत्तरपुरस्थिमेणं, अवसिट्टा कूडा उत्तरदाहिणेणं णेयव्वा एक्केणं पमाणेणं ॥सू० २४॥
छाया-अथ केनार्थेन भदन्त ! एवमुच्यते-उत्तरकुरवः ?, २ गौतम ! उत्तरकुरुषु उत्ता कुर्नामदेवः परिवसति महद्धिको यावत् पल्योपमस्थितिकः, स तेनार्थेन गौतम ! एवमुच्यतेउत्तर कुरवः २, अदुत्तरं च खलु इति यावत् शाश्वतम् । क्व खलु भदन्त ! महाविदेहे व माल्यवान् नाम वक्षस्कारपर्वतः प्रज्ञप्तः ? गौतम ! मन्दरस्य पर्वतस्य उत्तरपौरस्त्येन नील वतो वर्षधरपर्वतस्य दक्षिणेन उत्तरकुरुभ्यः पौरस्त्येन वच्छस्य चक्रवर्तिविजयस्य पश्चिमेन अत्र खलु महाविदेहे वर्षे माल्यवान् नाम वक्षस्कारपर्वतः प्रज्ञप्तः, उत्तरदक्षिणायतः प्राचीन प्रतीचीनविस्तीर्णः यदेव गन्धमादनस्य प्रमाणं विष्कम्भश्च नवरम् इदं नानात्वं सर्ववैडूर्यमयः अवशिष्टं तदेव यावद् गौतम ! नवकूटानि प्रज्ञप्तानि, तद्यथा-सिद्धायतनकूटं० 'सिद्धं च १ माल्यवत् २ उत्तरकुरु ३ कच्छ ४ सागरे ५ रजतम् ६ सीतायाः ७ पूर्णभद्रं ८ हरिःस्सा ९ चैव बौद्धव्यम् ॥१॥ क्व खलु भदन्त ! माल्यवतिवक्षस्कारपर्वते सिद्धायतनकूटं नाम कूट प्रज्ञप्तम् ?, गौतम ! मन्दरस्य पर्वतस्य उत्तरपौरस्त्येन माल्यवतः कूटस्य दक्षिणपश्चिमेन अफ खल सिद्धायतनं कूटं प्रज्ञप्तम् पञ्च योजनशतानि ऊर्ध्वमुच्चत्वेन अवशिष्टं तदेव यावत् राज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org