________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २४ उत्तरकुरुनामादिनिरूपणम् प्रमाणम्-आयामविष्कम्भपरिधिरूपमानं 'तं चेव' तदेव अत्रापि 'णेयवं' नेतव्यं-बुद्धिपथ प्रापणीयं-योध्यमिति यावत्, तत् किम्पर्यन्तम् ? इत्याह-'जाव' इत्यादि-यावत्-यावत्पदेन'अण्णमि-जंबुदीवे दीवे बारस जोयणसहस्साई ओगाहित्ता एत्थ णं अणाढियस्स देवस्स अणालिया णामं रायहाणी पण्णत्ता. बारसजोयणसहस्साई आयामविक्खंभेणं, सत्ततीसं जोयणसहस्लाइणव य' इत्यारभ्य 'उववाओ अभिसेओ य' इति पर्यन्तः 'निरवसेसो' निरवशेषः सर्वः पाठोऽत्र बोध्यः, स च सव्याख्यो यमिका राजधानी वर्णनाधिकाराद् ग्राह्यः ॥१०२३॥
अथोत्तरकुरुनामार्थ पिपच्छिषुराह ___मूलम्-से केणटेणं भंते ! एवं वुच्चइ -उत्तरकुरा२१, गोयना ! उत्तरकुराए उत्तरकुरू णामं देवे परिवसइ महिद्धीए जान पलिओवाहइए, से तेणणं गोयमा ! एवं वुच्चइ-उत्तरकुरा२, अदुत्तरं न गंति जाव सासए । कहि णं भंते ! महाविदेहे वासे मालवंते णामं वक्खारपव्वए पण्णत्ते ? गोयमा ! मंदरस्स पव्वयस्स उत्तरपुरस्थिमेणं नीलवंतस्स वासहरपव्वयस्स दाहिणेणं उत्तरकुराए पुरस्थिमेणं वच्छस्स चकाटिविजयस्स पञ्चत्थिमेणं एत्थ णं महाविदेहे वासे मालवंते णानं वखारपव्वए पाणचे उत्तरदाहिणायए पाईणपडीणवित्थिपणे जं चेव गंधमायपरिधि के प्रमाण वाली 'तं चेवणेयव्वं' यमिका राजधानी का सब वर्णन यहां भी कह लेना वह कहां तक कहे ? इस जिज्ञासा के लिए कहते हैं-'जाव' यावत् यहां यावत्पदसे 'अण्णंमि जंबूद्दीवे दीवे बारस जोयण सहस्साइं ओगहित्ता एत्थ ण अणाढियस्स देवस्स अणाढिया णामं रायहाणी पण्णत्ता यारस जोयणसहस्साई आयामविखंभेणं सत्तत्तीसं जायणसहस्साई णवय' यहां से लेकर 'उववाओ अभिसेओ' इस कथन पर्यन्त 'निरवसेसो समग्र पाठ यहां कह लेवें। वह पाठ व्याख्या सहित यमिका राजधानी के वर्णन से यहां पर ग्रहण कर कह लेवें॥सू०२३॥ वाणी 'तं चेव णेयव्वं' यभि:। यानीनु सघणु वन महीया ५ ४ . त વર્ણન કયાં સુધીનું ગ્રહણ કરવું તે જીજ્ઞાસાની નિવૃત્તિ માટે કહે છે-“ના” યાવત્ અહીંયા याप.५६थी 'अण्णमि जंबूद्दीवे दीवे बोरस जोयण सहस्साई ओगाहित्ता एत्थ णं अणाढियस्स देवस्स अणाढिया णामं रायहाणी पण्णत्ता बारस जोयणसहस्साई आयामविक्खंभेणं सत्ततीसं जोयणसहस्साइं णवय' मा सूत्राथ. सन 'उववाओ अभिसेओ' मा ४थन पर्यत 'निरवसेसो' स पूर्ण पा8 महीया ही बेवा. ते पा तेनी व्याच्या साथे यमि २१ધાનીના વર્ણનથી અહીંયાં ગ્રહણ કરી લે છે સૂ. ૨૩ છે
ज. ३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org