________________
२७८
जम्बूद्वीपप्रज्ञप्तिसूत्रे 'उप्पलगुम्मा' उत्पलगुल्मा ५ 'णलिणा' नलिना ६ 'उप्पला' उत्पला ७ 'उप्पलुज्जला' उपत्पलोज्ज्वला८॥१॥ 'भिंगा' भृङ्गार 'भिंगप्पभा चेव' भृङ्गप्रभा चैव१० 'अंजणा' अञ्जना ११ 'कज्जलप्पभा' कज्जलप्रभा१२ । 'सिरिता' श्रीकान्ता१३ 'सिरिमहिता' श्रीमहिता १४ 'सिरिचंदा' श्रीचन्द्रा १५ 'चे सिरिनिलयाचा श्रीनिलया १६।२। इमे गाथे स्पष्टार्थे ।
पद्मादीनां प्रागुक्तत्वेन पुनरिहोक्तिः पुनरुक्तिको सम्भावयति परन्तु स पुनरुक्तिः पद्मबद्धत्वेन तेषां संग्रहणान्निराकरणीया । एताश्च सर्या अपि पुष्करिण्यः त्रिसोपानचतुर्दारालङ्कृताः पद्मवरवेदिका-वनषण्डमण्डिताश्च बोध्याः। तत्राग्नेयकोणे उत्पल गुल्मा, पूर्वस्यां नलिना, दक्षिणस्यामुत्पलोज्ज्वला, पश्चिमायामुत्पला, उत्तरस्यां तथा, नैऋत्यकोणे भृङ्गा भङ्गप्रभा अञ्जना कज्जलप्रभा तथा वायव्यकोणे श्रीकान्ता श्रीमहिता श्रीचन्द्रा श्रीनिलया चेति दिग्विपर्यासेन बोध्यम् ।। प्रभा ४ 'उप्पलगुम्मा' उत्पलगुल्म ५, ‘णलिणा' नलिना ६, 'उप्पला' उत्पल ७, 'उप्पलुज्जला' उत्पलोज्ज्वला८, ॥१॥'भिंगा' भंग९ 'भिंगप्पभाचेव' भृगप्रभा१० 'अंजणा' अंजना ११ 'कजलप्पभा' कजलप्रभा १२ 'सिरिकंता' श्रीकान्ता १३ 'सिरिमहिता' श्री महिता१४ 'सिरिचंदा' श्रीचन्द्रा १५ 'चेव सिरिनिलया' श्री निलया१६॥२॥ पद्मादि का कथन पहले किया गया है अतः यहां पर दुवारा कथन पुनरुक्ति दोष की सम्भावना करते हैं परन्तु वह पुनरुक्ति पद्मबद्धत्व से निरस्त हो जाती है। ये सभी पुष्करिणियां तीन सोपानपंक्ति एवं चार द्वारों से सुशोभित एवं पद्मवरवेदिका एवं वनषण्ड से मंडित हैं। उसमें अग्निकोणमें उत्पल गुल्म, पूर्वमें नलिन, दक्षिण में उत्पलोज्ज्वला, पश्चिम में उत्पला , उत्तर दिशा एवं नैऋत्य कोण में भृगा एवं भृगप्रभा अंजना कज्जल प्रभा, वायव्य कोण में श्रीकान्ता, श्री महिता, श्रीचन्द्रा श्रीनिलया ये दिशाके विपर्यास से जान लेवें। नलिना , 'उप्पला' ५९॥ ७, 'उप्पलुज्जला' Guatorqat ८, ॥ १ ॥ 'भिंगा' भृग, 'भिंगप्पभा चेव' मा १०, 'अंजणा' न। ११, 'कज्जलप्पभा' ४veमा १२, "सिरिकंता' श्री ना १3, ‘सिरिमहिता' श्री माता १४, ‘सिरिचंदा' श्री यंदा १५, चेव सिरिनिलया' श्री निसय १६. ॥ २ ॥
પડ્યાદિનું કથન પહેલા કરવામાં આવી ગયેલ છે. તેથી અહીયાં ફરીથી કથન પુન ઉક્તિ દેશની સંભાવના કરે છે. પરંતુ એ પુનરૂક્તિ પદ્મબદ્ધત્વથી દૂર થઈ જાય છે. એ તમામ વાવો ત્રણ સોપાનપંક્તિ અને ચાર દરવાજાઓથી સુશોભિત અને પાવર વેદિક અને વનવંડથી યુક્ત છે. તેમાં અગ્નિકોણમાં ઉત્પલ ગુલ્મ, પૂર્વમાં નલિન, દક્ષિણમાં ઉત્પલેજવલા, પશ્ચિમમાં ઉત્પલા, ઉત્તર દિશા તથા નિત્ય કેણમાં ભંગ અને ભૃગપ્રભ', અંજના, કાજલપ્રભા, વાયવ્ય કેણમાં, શ્રી કાન્તા, શ્રી મહિતા શ્રી ચંદ્રા, શ્રી નિલયા એ બધા દિશાના ફેરફારથી સમજી લેવા.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org