SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ३ तत्रस्थितभवनादिवर्णनम् टीका-'तस्स णं' इत्यादि । 'तस्स णं बहुसमरमणिजभूमिभागस्स बहुमज्झदेसभाए' तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे 'एत्थ णं' अत्र-अस्मिन् प्रदेशे खलु 'महं एगे भवणे पण्णत्ते' महदेकं भवनं प्रज्ञप्तम् , अस्य भवनस्य मानाद्याह-'कोसं आयामेणं' क्रोशमायामेन 'अद्धकोसं विक्खंभेणं' अर्द्धक्रोशं विष्कम्भेण, 'देसूणगं' देशोनकं किश्चिन्यूनं 'कोसं' क्रोशम् 'अद्धं उच्चत्तेणं' उर्ध्वमुच्चत्वेन 'अणेगखंभसयसण्णिविट्टे' अनेक स्तम्भशतसंनिविष्टम्-अनेकानि बहूनि स्तम्भशतानि संनिविष्टानि-संलग्नानि यत्र तत्तथा अनेकशत स्तम्भयुक्तमित्यर्थः 'पासाईए दरिसणिज्जे.' प्रासादीयं दर्शनीयम् अभिरूपं व्याख्या प्राग्वत् । 'तस्स णं भवणस्त तिदिसि' तस्य खलु भवनस्य त्रिदिशि तिसृषु दिक्षु 'तओ दारा पण्णत्ता' त्रीणि द्वाराणि प्रज्ञप्तानि तत् द्वारत्रयमानाद्याह-'तेणं दारा पंच धणु सयाई तानि खल द्वाराणि पञ्चधनुः शतानि 'उद्धं उच्चत्तेणं' ऊर्ध्वमुच्चत्वेन 'अड्राइज्जाइं धणुसयाई विक्खंभेणं' अर्धतृतीयानि धनुःशतानि विष्कम्भेण 'तावइयं चेव पवेसेणं' तावदेव तत्प्रमाणमेव प्रवेशेन प्रवेशमार्गावच्छेदेन प्रज्ञप्तानि । तानि 'सेआ' श्वेतानि श्वेतवर्णानि बाहल्येनाङ्करत्नमयत्वात् 'वरकणगधूभिया' वरकनकस्तृपिकानि उत्तम स्वर्णमयलघुशिखरयुक्तानि 'जाव वण 'तस्स गं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए-इत्यादि ।। टीकार्थ-(तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए) इस बहुसमरमणीय भूमिभाग के बीच में (रत्यगं एगे महं भवणे पण्णत्ते) एक विशाल भवेन कहा गया है (कोसं आयामेणं, अद्धकोसं विक्खेभेणं, देस. णगं कोसं उद्धं उच्यत्तेणं) यह भवन आयाम (लंबाई की अपेक्षा) एक कोशका विष्कम्भ (चोडाई) की अपेक्षा आधे कोशका और-ऊंचाई की अपेक्षा कुछ कम एक कोशका है (अणेगखंभसय सन्निविटे, पासाईए दरिसणिज्जे) यह भवन सैकडों खंभों के ऊपर खडा हुआ है तथा यह प्रासादीय एवं दर्शनीय है (तस्स गं भवणस्स तिदिसिं तओदारा पण्णता) इस भवन की तीन दिशाओं में तीन द्वार कहे गये हैं। (तेणं दारा पञ्चधणुसयाई उद्धं, उच्चत्तेणं अद्धाइज्जाइं धणुस. 'तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमझदेसभाए'-इत्यादि रा---'तस्स णं वहुसमरमणिज्स्स भूमिभागस्स बहुमज्झदेसभाए' समसभरभकीय भूभिमानी ४४म १२ये 'एत्थणं एगे महं भवणे पण्णत्ते' ४ सुविधा भवन मावस छ. 'कोसं आयामेणं अद्धकोसं विक्खंभेणं, देसूणगं कोसं उद्धं उच्चत्तणं' से भवन मायाम (AED) ની અપેક્ષાએ એક ગાઉ જેટલું, વિધ્વંભ (ચેડાઈ)ની અપેક્ષાએ અડધા ગાઉ જેટલું અને अयानी अपेक्षा ४४ ४भ मे४ ॥२९ छ. 'अणेग खंभसय सन्निविटुं, पोसाईए दरिसणिज्जे से भवन से स्लो ५२ भु छे. तभी ये असाहीय मन शनीय छ. 'तस्स णं भवणस्स तिदिसिं तओ दारा पण्णत्ता' ये भवननी व हिशामा १ ३ मावा. 'तेणं दारा पच्चधणुसयाई उद्धं उच्चत्तेणं अद्धाइज्जाई धणुसयाई विक्खंभेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy