SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ - - - - - - २३८ जम्बूद्वीपप्रज्ञप्तिसूत्रे भद्रासनपरिवारसहितानि वक्तव्यानि, इति, तेषां प्रासादावतंसकानां प्रमाणं भवनस्येव बोध्यम् तत्र शयनीयानि खेदापनोदार्थानि, प्रासादावतंसकेषु सर्वेषु स्वास्थानपरिषद् इति बोध्यम् । ननु भवनानि विषमाऽऽयामविष्कम्भाणि भवन्ति पद्महदादि-मूलपद्मभवनानां तथा दृष्टत्वात् प्रासादस्तु समानायामविष्कम्माः दीर्घताढयकूटगतानां वृत्तवैताढयगतानां विजयादि राजधानीगतानां तदतिरिक्तानामपि विमानादिगतानां प्रासादानां समचतुष्कोणत्वेन समानायामविष्कम्भत्वस्य सिद्धान्तसिद्धत्वात् कथमत्र प्रासादानां भवनवत् प्रमाणं घटते ? उच्यते-'ते पासाया कोसमूसिया अद्धकोसवित्थिण्णा' इत्यस्य गाथार्द्धस्य वृत्तौ 'ते प्रासादा क्रोशमेकं देशोनम्' इति शेषः, उच्छ्रिता:-उन्नताः, अर्द्धक्रोशम्-कोशस्याद्धम् विस्तीर्णाः विस्तारयुक्ताः, परिपूर्णमेकं क्रोशं दीर्घा इति केचिदाहुः, तथा-जम्बूद्वीपसमासप्रकरणे 'प्राच्ये शाले भवनम् इतरेषु प्रासादाः मध्ये सिद्धायतनं सर्वाणि विजयार्द्धमानानीति श्रीमदुपरिवार सहित सिंहासन कहलेवें । उन प्रासादावतंसकका प्रमाण भवन के जैसा समझलेवें। वहां खेददूर करने योग्य शयनीय, सर्व प्रासादावतंसको में आस्थान परिषद कही है ऐसा समझलेवें । - शंका-भवन विषम आयामविष्कम्भ वाले होते हैं, पद्मदर्पद मूल पद्म भवनों में उस प्रकार देखेजाने से । प्रांसाद तो समान आयाम विष्कंभ वाले होता है । दीर्घ वैताढय कूटगत, वृत्तवैताढय कूट गत, विजयादि राजधानीगत उनसे अतिरिक्त विमानादि गत प्रासादों के समचतुष्कोण होने से समान आयाम विष्कंभवाला होना सिद्धान्त सिद्ध है, तो यहां पर प्रासादों के भवन के जैसा प्रमाण किस प्रकार घटित होता है ? उत्तर-'ते पासाया कोसमूसिया अद्धकोसविधिण्णा' इस गाथा की वृत्ति में 'ते प्रासादा क्रोशमेकं देशोनं' यह शेष है अर्थात् वे प्रासाद कुछ कम एक कोश ऊंचे हैं, एवं आधा कोसका उसका विस्तार है । परिपूर्ण एक कोस लंबे हैं ऐसा સિંહાસને કહી લેવા. એ પ્રાસાદાવાંસકનું પ્રમાણ ભવનના પ્રમાણ જેટલું સમજી લેવું. ત્યાં ખેદ દૂર કરવા યંગ્ય શયનીય તથા સર્વ પ્રાસાદા વાંસકોમાં આસ્થાન પરિષદુ કહેલ छ. तभ सभा. શંકા-ભવને વિષમ આયામ વિધ્વંભવાળા હોય છે. પદ્મહદાદિ મૂળ પવા ભવનમાં એ રીતે જોઈ શકાય છે. અને પ્રાસાદતે સમાન આયામ વિઝંભવાળા હોય છે. દીર્ઘ વૈતાઢય કૂટ ગત તેનાથી અતિરિક્ત વિમાનાદિગત પ્રાસાદ સમચતુષ્કોણ હોવાથી સમાન આયામ વિષ્ક્રભનું તેવું સિદ્ધાંત સિદ્ધ છે તે અહીંયાં પ્રાસાનું ભવનના સરખું પ્રમાણ કેવી રીતે ઘટી શકે છે ? उत्तर-'ते पासाया कोसभूमिया अद्धकोसवित्थिण्णा' माथानी वृत्तिमा 'ते प्रासादा क्रोशमेकं देशोनं, . शेष छ. अर्थात् ते प्रासह ४४४ माछा मे४ 06 २८८i Gया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy