SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २५४ जम्बूद्वीपप्रज्ञप्तिसूत्रे अथ यन्नाम्नायं जम्बूद्वीपः ख्यातस्तां सुदर्शनानाम्नी जम्बू विवक्षुस्तदधिष्ठानमाह मूलम-कहि ; भंते! उत्तरकुराए २ जंबूपेढे णामं पेढे एण्णते ?, गोयमा! णीलवंतस्स वासहरपव्वयस्स दक्खिणेणं मंदरस्स उत्तरेणं माल वंतस्स वखारपव्ययस्स पञ्चत्थिमेणं सीयाए महाणईए पुरथिमिल्ले कूले एत्थ णं उत्तरकुराए जंबूपेढे णामं पेढे पण्णत्ते, पंच जोयणसयाई आयामविक्खंभेणं पण्णरस एक्कासीयाइं जोयणसयाई किंचिविलेसाहियाइं परिक्खेवेणं, बहुमज्झदेसभाए बारस जोयणाई बाहल्लेणं, तयणंतरं च णं मायाए २ पएसपरिहाणीए २ सव्वेसु णं चरिमपेरंतेसु दो दो गाउयाइं बाहल्लेणं सव्वजंबूणयामए अच्छे, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते, दुहंपि वण्णओ, तस्स णं जंबूपेढस्स चउदिसिं एए चत्तारि तिसोवाणपडिरूवगा एण्णत्ता, वण्णओ जाव तोरणाइं, तस्स णं जंबूपेढस्स बहुमज्झदेसभाए एत्थणं मणिपेढिया पण्णत्ता, अटजायणाई आयामविकखंभेणं, चत्तारि जोयगाइं बाहल्लेणं, तीसे णं मणिपेढियाए उप्पिं एत्थ णं जंबूसुदंसणा पण्णत्ता, अट्ट जोयणाई उद्धं उच्चत्तेणं अद्धजोयणं उव्वेहेणं, तीसेणं खंधो दो जोयणाई उद्धं उच्चत्तेणं अद्धजोयणं बाहल्लेणं, तीसे णं साला छ जोयणाई उद्धं उच्चत्तेणं बहुमज्झदेसभाए अट जोयणाई आयामविक्खभेणं साइरेगाइं अट्ठ जोयणाइं सव्वग्गेणं, तीसे णं अयमेयारूवे वाणावासे पण्णत्ते-वइरामया मूला रययसुपइट्रियविडिमा जाव अहियमणणिव्वुइकरी पासाईया दरिसणिज्जा. __ जंबूए णं सुदंसणाए चउदिसिं चत्तारि साला पण्णत्ता, तेसि णं सालाणं बहुमज्झदेसभाए एत्थ णं सिद्धाययणे पण्णत्ते, कोसं आयामेणं अद्धकोणं विक्खंभेणं देसूणगं कोसं उद्धं उच्चत्तेणं अणेगखंभसयसणिविटें जाव दारा पंचधणुसयाई उद्धं उच्चत्तेणे जाव वणमालाओ मणिपेढिया पंचधणुसयाइं आयामविक्खंभेणं अद्धाइजाइं धणुसयाइं बाहल्लेणं, तीसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy