________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २३ सुदर्शनाजम्बूवर्णनम्
___ २५५ णं मणिपेढियाए उप्पिं देवच्छंदए पंचधणुसयाई आयामविखंभेणं साइरेगाइं पंचधणुसयाई उद्धं उच्चत्तेणं, जिणपडिमावण्णओ णेयम्वोत्ति।
तत्थ णं जे से पुरथिमिल्ले साले एत्थ णं भवणे पण्णत्ते, कोसं आयामेणं, एवमेव णवरमित्थ सयणिज्ज सेसेसु पासायवडेंसया सीहासणा य सपरिवारा इति। जंबू गं बारसहिं पउमवरवेइयाहिं सवओ समंता संपरिक्खित्ता, वेइयाणं वण्णओ, जंबू णं अण्णेगं असएणं जंबू णं तद चत्ताणं सवओ समंता संपरिक्खित्ता, तासि णं वाणओ, ताओ णं जंबू छहिं पउभवरवेइयाहिं संपरिक्खित्ता, जंबूए जरदसणाए उत्तरपुरस्थिमेणं उत्तरेणं उत्तर पञ्चस्थिमेणं एत्थ णं अणाढियस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि जंबूसाहस्सीओ पण्णत्ताओ, तीसे णं पुरथिमेणं चउण्हं अग्गमहिसीणं चत्तारि जंबूओ पण्णत्ताओ-दक्खिणपुरत्थिमे दक्खिणेण तह अवरदक्खिणेणं च। अट्टदस बारसेव य भवंति जंबूसहस्साई ॥१॥ अणियाहिवाण पञ्चस्थिमेण सत्तेव होति जंबूओ। सोलस साहस्तीओ चउदिसिं आयरक्वाणं ॥२॥ जंबएणं तिहिं सइएहिं वणसंडेहिं सवओ समंता संपरिक्खित्ता, जंबूए णं पुरस्थिमेणं पण्णासं जोयणाई पढमं वणसंडं ओगाहित्ता एत्थ णं भवणे पाणते, कोसं आयामेणं सो चेव वण्णओ सयणिजं च । एवं सेसासु विदिसासु भवणा, जंबूए णं उत्तरपुरस्थिमेणं पढमं वणसंडं पण्णासं जोयगाई ओगाहित्ता एत्थ णं चत्तारि युक्खरिणीओ पण्णत्ताओ, तं जहा-पउमा १ पउमप्पभा २ कुमुदा ३ कुमुदप्पभा ४ ताओ णं कोसं आयामेणं अद्धकोसं विक्खंभेणं पंचधणुसयाई उव्वेहेणं वण्णओ, तासि णं मज्झे पासायवडेंसगा कोसं आयामेणं अद्धकोसं विखंभेणं देसूणं कोसं उद्धं उच्चत्तेणं वगणओ सीहासणा सपरिवारा, एवं सेसासु विदिसासु,
गाहा-पउमा पउमप्पभा चेब, कुमुदा कुमुदप्पहा! उप्पलगुम्मा णलिणा, उप्पला उप्पलुज्जला ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org