SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ३ तत्रस्थितभवनादिवर्णनम् जहा-इरामया मूला जाय कणगापाई करिणया। साणं कणिया कोसं आयामेणं अकोसं वाहल्लेणं, समकणगामई अच्छ इति । तीसे णं कग्णियाए उपि बहुसमरमणिज्जे जावणीहि उबसोभिए । तस्स णं पउमस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थ णं सिरीए देवीए चउहं सामाणिसाहस्तीणं चत्तारि पउमसाहस्सीओ पण्णत्ताओ। तस्स णं पउमस्स पुरसिमेणं एत्थ णं सिरीए देवीए चउण्हं महत्तरियाणं चत्तारि पडमा पणत्ता । तस्ल पउमस्त दाहिणपुरस्थिमेणं सिरीए देवीए अभितरियाए परिसाए अट्टाहं देवसाहस्सीण अट्ट पउ. मसाहस्सीओ पपणत्ताओ। दाहिणेणं मज्झिमपरिसाए दसण्हं देवसाहस्सीणं दस पउमसाहस्तीओ पण्णत्ताओ। दाहिणपच्चत्थिमेणं बाहिरियाए परिसाए वारसण्हं देवसाहस्तीणं बारस पउमसाहस्सीओ पण्णत्ताओ। पच्चत्थिमेणं सत्तण्हं अणियाहिवईणं सत्त पउमा पण्णत्ताओ। पच्चत्थिमेणं सत्तण्ड अणियाहिबईणं सत्त पउमा पण्णत्ता। तस्स णं पउमस्त चउदिसिं सरओ समंता इत्थ णं सिरीए देवीए सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस पउमसाहस्सीओ पण्णत्ताओ। से गं तीहिं पाकिसेवेहि साओ समंता संपरिक्खित्ते, तं जहा-अभितरएण, मज्झिमएणं, बाहिर एणं । अभितरए पउमपरिक्खेवे बत्तीसं पउमसयसाहस्सोओ पण्णत्ताओ। मज्झिभए पउमपरिक्खेवे चत्तालीसं पउमसयसाहस्सीओ पणत्ताओ। बाहिरए पउसपरिक्खेवे अडयालीसं पउमसयसाइस्सीओ पगणताओ । एवामेव सपुठनावरेणं तिहिं पउमपरिक्खेवेहि एगा पदमकोडी वीसं च पउमसयसाहस्सीओ भवंतीति अक्वायं । से केणलेणं भंते । एवं वुच्चइ-पउम दहे दहे ?, गोयमा ! पउमदहेणं तत्थ २ देसे तहिं २ बहवे उप्पलाइं जाव सयसहस्सपत्ताई पउमदहप्पभाई पउमद्दहवण्णाभाई सिरी य इत्थ देवी महिड्डिया जाव पलिओवमट्रिइया परिवसइ, से एएणणं जाव अदुत्तरं च णं गोयमा! पउमदहस्स सासए णामधेज्जे पण्णत्ते, ण कयाइ णासि न० ॥सू०३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy