________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे माह-'से जहा णामए आलिंगपुक्खरेइ वा.' स यथा नामक आलिङ्गपुष्कर इति वा इत्यादि भूमिभागवर्णनं व्याख्यासहितं षष्ठ सूत्रतो बोध्यम् ॥सू० २॥
मूलम्-तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे भवणे पणते, कोसं आयामेणं, अद्धकोसं विक्खंभेणं, देसूणगं कोसं उद्धं उच्चत्तेणं, अणेगखंभसयसविणविट्रे पासाईए दरिसगिज्जे । तस्ल णं भवणस्त तिदिसिं तओ दारा पण्णत्ता । तेणं दारा पंचधणुसयाई उद्धं उच्चत्तेणं अडाइजाई धणुसयाई विक्खंभेणं, तावइयं चेव पवेसेणं । सेआ वरकणगथूमिआ जाव वणमालाओ णेयव्वाओ। तस्स णं भवणस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहा णामए आलिंगावखरेइ वा । तर णं बहुमझदेसभाए एत्थ णं महई एगा मणिपेढिया पण्णत्ता। सा णं मणिपेडिया पंच धणुसयाइं आयामविसंभेगं अड्डाइजाइंधणुसयाबाहल्लेणं, सवमणिमई अच्छा० । तीसेणं मणिपेढियाए उधि एत्थ णं महं एगे सयणिज्जे पण्णत्ते । सयणिज्ज वण्णओ भागियठवो । से गं परमे अण्णेणं अट्ठसएणं पउमाणं तदधुञ्चत्तप्पमाणमित्ताणं सवओ समंता संपरिक्खित्ते । ते णं पउमा अद्धजोयणं आयामविखंभेणं, कोसं वाहल्लेणं, दसजोयणाई उव्वेहेगं, कोसं ऊसिया, जलंताओ साइरेगाइं दस जोयणाइं उच्चत्तेणं । तेसि णं पउभाणं अयमेयारूवे वण्णावासे पण्णत्ते, तं पदों की व्याख्या-चतुर्थ सूत्र गत जगती के वर्णन में देखलेना चाहिये, (तीसेणं कणियाए उपि बहुसमरमणिज्जे भूमिभागे पण्णत्ते) इस कर्णिका के ऊपर का भूमि भाग ऐसा बहुसमरमणीय कहा गया है (से जाहा णामए आलिंग पुक्खर इति वा) जैसा की बहुसभरमणीय आलिङ्ग पुष्कर-मृदंग का मुखहोता है इत्यादि रूप से इस भूमि भाग का वर्णन व्यख्यासहित छठ वें सूत्रसे जान लेना चाहिये ॥२॥ पण्णत्ते' थे 11 ५२नो भूमिला। शव पसभ२ भाय ४ामा पास छ 'से जहा णामए आलिंगपुक्कर इति वा' : २ मईस भरणीय ४२- -भुमन હોય છે. ઈત્યાદિ રૂપમાં એ ભૂમિભાગનું વર્ણન વ્યાખ્યા સહિત ષષ્ઠ સૂત્રમાંથી જાણી લેવું જોઈએ. સૂ. ૨ |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org