________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २ पद्महृदनिरूपणम् सुवर्णमयानि 'अभितरपत्ता' अभ्यन्तरपत्राणि क्वचित्तु पीतस्वर्णमयान्युक्तानि तथा 'तवणि. जमया' तपनीयमयानि रकवर्णस्वर्णमयानि 'केसरा' केसराणि 'णाणामणिमया' नानामणिमयाः अनेकविधमणिमयाः ‘पोखरटिनाना' पुष्करास्थिभागाः कमलबीजविभागाः, 'कणगामई' कनकमयी-स्वर्णमयी 'कपिण' कर्णिका-वो जोशः, अथ कणिकामानाद्याह-'सा णं' सा खलु कर्णिका 'अद्धजोयणं' अर्द्ध योजनम् योजनस्यार्द्धम 'आयामविक्खंभेणं दैयेविस्ताराभ्याम् 'कोसं' क्रशं-क्रोशपर्यन्तम् 'बाहल्लेणं' बाहल्येन पिण्डेन, 'सवकणग:मई' सर्वकनकमयी सर्वात्मना कनकमयी स्वर्णमयी, 'अच्छा' अच्छा आकाशस्फटिकवनिर्मला अत्र 'सण्हा' इत्यादि पदानामपि संग्रको बोध्यः, तथाहि- 'लष्टा घृष्टा नीरजाः निर्मला निष्पङ्का निष्कङ्कटच्छाया समभा समरीचिका सोद्योता प्रासादीया दर्शनीया अभिरूपा प्रतिरूपति फलितम् । एग व्याख्या चतुर्भसूबातजातीवर्णने विलोकनीया। 'ती सेणं' तस्याः खलु 'कण्णियाए' कर्णिकायाः 'उप्पि' उपरि-ऊर्षे 'बहुसमरमणिज्जे' बहुसमरमणीयः अत्यन्तसमतलरमणीयः, 'भूमिभागे पण्णत्ते' भूमिभागः प्रज्ञप्तः, स कीदृशः ? इत्यपेक्षायाषता-है कि वाहिर के पत्रों में से चार पत्र वैडूर्यरत्ननय हैं और बाकी के पत्र रक्त सुवर्णमय हैं तथा-भीतर के जो पत्र हैं वे जाम्नदमय-ईषद्क्त सुवर्णमय हैं कहीं २ ऐसा भी कहा गया है कि वे पीतस्वर्णमय हैं इसके केशर रक्त सुवर्ण मय हैं इसके कमलयीजविभाग अनेक विधमणिमय हैं कर्णिका इसकी स्वर्णमयी है (सा गं अद्धं जोयणं आयामविक्कंभेणं कोसं वाहल्लेणं सबकणगामई अच्छा) यह आयाम और विष्कम्भ की अपेक्षा अर्धयोजन की है एवं बाहल्य-मोटाईकी अपेक्षा एक कोश की है यह सर्वात्मना स्वर्णमयी है तथा आकाश और स्फटिकमणि के जैसी निर्मल है। यहां 'सण्हा' इत्यादि पदों का भी संग्रह हुआ है-जैसे 'लष्टा, घृष्टा, मृष्टा, नीरजा, निर्मला, निष्पंङ्का, निष्कंकटच्छाया, स प्रभा, समरीचिका, सोद्योता, प्रासादीया, दर्शनीया, अभिरूपा, प्रतिरूप' इन રક્ત સુવર્ણમય છે. તેમજ અંદર જે પત્ર છે. તે જબુનદમય-ઈવરક્ત સુવર્ણમય છે. કેટલાક સ્થાને આવું પણ કથન છે કે એ પીત સ્વર્ણમય છે. એનાં કેશરે ૨ક્ત સુવર્ણ મય છે. એના કમળ બીજ વિભાગો અનેકવિધ મણિમયથી નિર્મિત છે. આની કણિકા सुवर्ष भय छे. 'सा गं अद्धजोयणं आयामविक्खंभेणं कोसं बाहल्लेणं सव्वकणगामई
છ” એ આયામ અને વિધ્વંભની અપેક્ષાએ અડધા જન જેટલી છે. અને બાહલ્ય જાડાઈની અપેક્ષા એક ગાવ જેટલી છે. એ સર્વાત્મના સુવર્ણમયી છે તેમજ આકાશ અને म ११४मला वा निम . मी 'सण्हा' वगैरे पहाना ] स थये छ. रेभ -लष्टा, धृष्टा, मृष्टा, नीरजा, निर्मला, निष्पंका, निष्कंकटच्छाया, सप्रभा, समरीचिका, सोद्योता, प्रासादीया. दर्शनीया, अभिरूपा, प्रतिरूपा' से पहोनी त्याच्या याथा सूत्रात
तीन वानमा नवी . 'ती घेणं कण्णियाए उप्पिं बहुसमरमणिज्जे भूमिभागे ज०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org