________________
२४८
जम्बूद्वीपप्रज्ञप्तिसूत्रे अष्ट पञ्चाशंच शतमुपरितले परिरयो भवति ॥२॥ प्रथमो नीलवान् १ द्वितीय उत्तरकुरुतिव्यः२ ।
चन्द्र ह्रदोऽत्र तृतीयः ३ ऐरावतश्च४ माल्यवांश्च ५॥३॥ एवं वर्णकः अर्थः प्रमाण पल्योपमस्थितिका देवाः ॥सू ०२२॥
टीका-'कहि णं भंते !' इत्यादि, 'कहि णं भंते ! उत्तरकुराए गोलवंतबहे णामं दहे पण्णत्ते' हे भदन्त ! क्व-कुत्र उत्तरकुरुषु२ नीलवद्धदो नाम हृदः प्रज्ञप्तः ?, भगवानाह'गोयमा ! जमगाणं दक्खिणिल्लाओ' गौतम ! यमकयोः दाक्षिणात्यात्-दक्षिणदिग्भवात् 'चरिमंताओ' चरमान्तात्-सर्वान्तात् 'अट्ठपए' अष्टशतम्-अष्ठानां शतानां समाहारोऽष्टशतम् 'चोत्तीसे' चतुस्त्रिंश-चतुस्त्रिंशदधिकं 'चत्तारिय सत्तभाए जोयणस्स अवाहाए' चतुरश्च सप्तभागान् योजनस्य अबाधया कृत्वेति गम्यम् अपान्तराले मुक्त्वेति भावः, 'सीयाए' सीतायाः-तन्नाम्न्याः 'महाणईए बहुमज्झदेसभाए' महानद्याः बहुमध्यदेशभाग:-अस्ति, 'एत्थ णं' अत्र-अत्रान्तरे खल ‘णीलवंतदहे णामं दहे पण्णत्ते' नीलवढ्दो नाम हदः प्रज्ञतः, स च हृदः 'दाहिण उत्तरायए' दक्षिणोत्तरायतः-दक्षिणोत्तरयोर्दिशोः आयतः-दीर्घः, 'पाईणपडीणवित्थिण्णे' प्राचीनप्रतीचीनविस्तीर्णः पूर्वपश्चिमयोर्दिशो विस्ती
कहिणं भंते ! इत्यादि, टीकार्थ-'कहि णं भंते ! उत्तरकुराए णीलवंतद्दहे णामं दहे पण्णत्ते' हे हे भगवन् उत्तरकुरु में नीलवंत नामका हृद कहां पर कहा है ? इस प्रश्न के उत्तर में प्रभुश्री कहते हैं 'गोयमा जमगाणं दक्विणिल्लाओ' हे गौतम ! यमक के दक्षिण दिशाके 'चरिमंताओ' चरमान्त से 'अट्ठसए' आठसो 'चोत्तीसे चोत्तीस 'चत्तारिय सत्तभाए जोयणस्स अवाहाए' योजनका ४ भाग अपान्त. रालको छोडकर 'सीयाए' सीता नामकी 'महाणईए बहुमज्झदेसभाए' महानदी का ठीक मध्यभाग है 'एत्थ णं' यहां पर 'णीलवंतबहे णामं दहे पण्णत्ते' नीलवंत हद नामका हृद कहा है। वह हृद 'दाहिणउत्तरायए' दक्षिण उत्तर दिशा में लंबा है 'पाईणपडीणवित्थिपणे' पूर्व पश्चिम दिशा की ओर विस्तार युक्त है । उस
'कहिणं भंते !' त्या टी -'कहि णं भंते ! उत्तरकुराए णीलवंतबहे णामं दहे पण्णत्ते' ३ मा उत्तर ७३मां नीतह ४यां डेरा छ ? या प्रश्न उत्तरमा प्रभु श्री ३ छ-'गोयमा! जम गाणं दक्खिणिल्लाओ' हे गौतम ! यमनी हक्षिण हिशाना 'चरमंताओ' य२मान्तथी 'अदसए' मा से। 'चोत्तीसे' यात्रीस 'चत्तारिय सत्तभाए जोयणस्स अबाहाए' योगनना ४ मा सपा-तराखने छ। 'सीयाए' सीतनामनी 'महाणईए बहुमज्झदेसभाए' महानहीन पराम२ मध्यमा छे. 'एत्थणं' त्यो ‘णीलवंतहहे णामं दहे पण्णत्ते' नlaai नामनु । इस छ, ते 'दाहिणउत्तरायए' क्षिा उत्तर दिशामi aij छे. 'पाईण पईण वित्थिण्णे'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org