________________
२४७
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २२ नीलवन्तादिह्रदवर्णनम्
अथ येषां इदानामन्तरमानं प्रागुक्तं तान् स्वरूपतो निर्दिशति । मूलम्-कहि णं भंते ! उत्तरकूराए णीलवंतदहे णामं दहे पण्णत्ते ? गोयमा ! जमगाणं दक्विगिल्लाओ चरिमंताओ अट्रसए चोत्तीसे चत्तारि य सत्तभाए जोयणस्स अवाहाए सीयाए महाणईए बहुमज्झदेसभाए एत्थ णं णीलवंतदहे णामं दहे पण्णने दाहिणउत्तरायए पाईणपडीविस्थिपणे जहेव पउमदहे तहेव पण्णओ पेयव्वो णाणत्तं दोहिं पउआवरवेइयाहिं दोहि य वगसंडेहिं संपरिक्खत्ते, णीलवंते णामं णागकुमारे देवे सेसं तं चेव णेयव्वं, णीलवंतदहस्स पुत्वावरे पासे दस २ जोयगाइं अबाहाए एत्थ णं वीसं कंचगगफ्वया पण्णत्ता, एगं जोयणसयं उद्धं उच्चत्तेणं ।
मूलंमि जोयणसयं पण्णत्तरि जोयणाई मज्झमि । उवरितले कंचणगा पण्णासं जोयणा हुंति ॥१॥ मूलंमि तिणि सोले सत्तत्तीसाइं दुण्णि मज्झंमि । अट्ठावण्णं च सयं उवरितले परिरओ होइ ॥२॥ पढमित्थ नीलवंतो? बितीओ उत्तरकुरु२ मुणेयव्यो।
चंदबहोत्थ तइओ३ एरावय४ मालवंतो य ५ ॥३॥ एवं वाणओ अटो पमाणं पलिओवमट्टिइया देवा ॥ सू० २२ ॥
छाया-क्च खलु भदन्त ! उत्तर कुरुषु नीलवद् हुदो नाम इदः प्रज्ञप्तः, गौतम ! यमकयोर्दाक्षिणात्याच्चरमान्तात् अष्टशतं चतुस्त्रिंशं चतुरश्च सप्तभागान् योजनस्य अबाधया सीतागा महानद्या बहुमध्यदेशभागः, अत्र खलु नीलवद्धदो नाम हृदः प्रज्ञप्तः, दक्षिणोत्तरायतः प्राचीनप्रतीचीन विस्तीर्णः यथैव पद्महूदः तथैव वर्णको नेतव्यः, नानात्वं द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनषण्डाभ्यां सम्परिक्षिप्तः, नीलवान् नाम नागकुमारो देवः शेषं तदेव नेतव्यम्, नीलवद्धदस्य पूर्वापरे पार्श्व दश २ योजनानि अबाधयाऽत्र खलु विंशतिः काश्चनकपर्वताः प्रज्ञप्ताः, एकं योजनशतमूर्ध्वमुच्चत्वेन
मुले योजनशतं पञ्चसप्ततिर्योजनानि मध्ये । उपरितले कञ्चनकाः पश्चाशद्योजनानि भवन्ति ।।१।। मूले त्रीणि पोडशे सप्तत्रिंशे द्वे मध्ये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org