________________
२३९
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २१ यमका राजधान्योर्वर्णनम् रन्ति, नापि मित्रभूतैर्देवादिस्यिक्रीडादि । 'माणवगस्स' इत्यादि-'माणवगस्स' माणवकस्य चैत्यस्तम्भस्य 'पुव्वेणं' पूर्वेण-पूर्वस्यां दिशि सुधर्मयोः 'सीहासणा सपरिवारा' सिंहासने सपरिवारे--भद्रासनपरिवारसहिते स्तः, 'पच्चत्थिमेणं' पश्चिमेन-पश्चिमायां दिशि 'सयणिज्जवण्णो ' शयनीयवर्णकः-शयनीयेस्तः तयोर्वर्णको वक्तव्यः, स च श्रीदेवीवर्णनाधिकारतो ग्राह्यः, तयोः 'सयणिज्जाणं उत्तरपुरस्थिमे शयनीययोः उत्तरपौरस्त्ये-ईशानकोणे 'दिसीभाए' दिग्भागे 'खुड्डगमहिंदज्झया' क्षुद्रकमहेन्द्रध्वजौ स्तः, तौ च मानतो महेन्द्रध्वजप्रमाणी, सार्द्धसप्तयो जन-माणावूर्वमुच्चत्वेन अर्द्धकोशमुद्वेधेन बाहल्यत इत्यर्थः ।
ननु यदीमौ मानतो महेन्द्रध्वजप्रमाणावुक्तौ तदा तत्तुल्यतायाः सूपपादत्वात् क्षुद्रत्व. विशेषेणं तत्र न किश्चिदुपकारकम् - इति चेत् सत्यम् , अत्र मणिपीठिका विहीनत्वेन क्षुद्रत्वं
_ 'माणवगत्स पुव्वेणं' माणवक चैत्यस्तम्भ की पूर्व दिशा में सुधर्म सभा में 'सीहासणा सपरिवारा' परिवार सहित भद्रासनादि परिवार युक्त सिहासन कहे हैं । 'पच्चस्थिमेणं' पश्चिमदिशा में 'सयणिज्ज वण्णओ' शयनीय-शय्या स्थान हैं उसका वर्णन यहां करलेना चाहिए। वह वर्णन देवी के वर्णनाधिकार से समझ लेवें । 'सयणिज्जाणं उत्तरपुरस्थिमे दिसीभाए' शयनीय के ईशान कोण में 'खुदगमहिं दज्झया' दो क्षुद्रक-छोटा महेन्द्रध्वज कहा है। उन दोनों का मान महेन्द्रध्वज के समान हैं अर्थात् साडे सात योजन प्रमाण ऊंचे, आधा कोस का उद्वेध बाहल्यवाले है।
शंका-यदि ये दोनों महेन्द्रध्वज के समान है तो महेन्द्रध्वज के तुल्य कहना चाहिए अतः यहां 'क्षुद्र' यह विशेषण की क्या आवश्यकता है ?
उत्तर-यहां पर मणिपीठिका रहित होनेसे क्षुद्रत्व है प्रमाणसे क्षुद्र नहीं है। इससे ऐसा समझें की दो योजन की पीठिका के ऊपर रहनेसे पूर्वका महेन्द्रध्वज हेपाह हास्य ३५ । विगैरे ५५ ४२ता नथी, 'माणवगरस पुट्वेणं' भा. 2 यत मनी पूर्व हिशा सुधम समामा 'सीहासणा सपरिवारा' परिवार सहित मद्रासना परिवार साथ सिडासना सा छे. 'पच्चत्यिमेणं' पश्चिम दिशामा 'सयणिज्जवण्णओ' शय्यारयान छे. मडीयां तेनु वएन ४री नये. ये व न हीन वन वि४।२थी A9 से. 'सयणिजाणं उत्तरपुरथिमे दिसीभाए' शयनीयन शान मां 'खुड्डुगम हिंदज्झया' में क्षुद्र:નાના મહેન્દ્રધ્વજ કહેલ છે. એ બન્નેનું માપ મહેન્દ્રવજની સરખું છે. અર્થાત્ સાડા સાત જન પ્રમાણ ઉંચા અર્ધા કેસ જેટલા ઉધ-બાહલ્યવાળા છે.
શંકા–જે એ બેઉ મહેન્દ્રવજ સરખા છે તે તેને મહેન્દ્રધ્વજ સરખા કહેવા જઈ એ. તેથી અહિયાં શુદ્ર એ વિશેષણુનીશી આવશ્યક્તા છે?
ઉત્તર- અહીંયાં મણિપીઠિકા રહિત હોવાથી શુદ્ધત્વ છે. પ્રમ ણથી શુદ્ધત્વ નથી, તેથી એવું સમજવું કે બે એજનની પીઠિકાની ઉપર રહેવાથી પહેલાનો મહેન્દ્રવજ મહાન
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org