________________
२३८
जम्बूद्वीपप्रज्ञप्तिसूत्रे देवीण य अच्चणिज्जाओ वंदणिज्जाओ पूणिज्जाओ सकारणिज्जाओ सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जाओ' इति, एतच्छाया-तस्य खलु माणवकचैत्यस्य स्तम्भस्य उपरि षट् क्रोशानवगाह्य अधोऽपि पदक्रोशान् वर्जयित्वा मध्ये अर्द्धपश्चमेषु योजनेषु अत्र खलु बहूनि सुवर्णरूप्यमयानि फलकानि प्रज्ञप्तानि, तेषु खलु बहवो वज्रमया नागदन्तकाः प्रज्ञप्ताः, तेषु खलु बहूनि रजतमयानि शिक्यकानि प्रज्ञप्तानि, तेषु खलु वयो वत्रमया गोलकवृत्तसमुदगकाः प्रज्ञप्ताः, तेषु खलु बहनि जिनसक्थीनि सन्निक्षिप्तानि तिष्ठन्ति, यानि खलु यमकयोदेवयोः अन्येषां च बहूनां वानमन्तराणां (व्यन्तराणां) देवानां च देवीनां च अर्चनीयानि वन्दनीयानि पूजनीयानि सत्करणीयानि सम्माननीयानि कल्याणं मङ्गलं दैवतं चैत्यं पर्युपासनीयानि' इति,
एव्याख्या छायागम्या, नवरम्-गोलकवृत्तसमुद्गका:-गोलक:-वर्तुलोपलस्तद्वद्वृत्त :-तुलाः सद्गकाः-समुद्गाः सुगन्धिद्रव्यविशेषसम्पुटकाः, त एव समुद्गकाः, अर्चनीयानि-चन्दनादिना, वन्दनीयानि-स्तुत्यादिना, पूजनीयानि-पुष्पादिना, सत्करणीयानिवस्त्रादिन', सम्माननीयानि बहुमानकरणात् , कल्याणं मङ्गलं दैवतं चैत्यमिति पर्युपासनी. यानि-सेवनीयानीति, एतदाशातनामयेनैव तत्र देवा युवतिभिर्देवीभिः सम्मोगादिकं नाचजाओणं जमगाणं देवाणं अन्नेसिं च बहूणं बाणमंतराणं देवाण य देवीणव अच्चणिज्जाओ वंदणिजाओ पूणिज्जाओ सकारणिज्जाओ सम्माणणिजाओ' इति.
वह माणवक चैत्य स्तंभ के ऊपर के छ कोस तथा नीचे के छ कोस को वर्जित कर मध्य के साडे चार योजन पर अनेक सुवर्णरूप्य मय फलक कहे हैं उसमें अनेक वज्रमय खीले कहे हैं उसमें अनेक रजतमय शिके कहे हैं। उसमें अनेक गोल वर्तल सगुद्गक-सुगन्धि द्रव्य विशेष के सम्पुट कहे हैं । उसमें अनेक जिनसक्थि-जिनकी हइडियां रखी हुई है जो यमक देव के एवं अन्य अनेक वानव्यन्तर जाति के देव एवं देवियों के अर्चनीय. वंदनीय, पूजनीय, सत्कारणीय, सम्माननीय, कल्याणस्वरूप, मङ्गलस्वरूप, दैवतस्वरूप उपासनीय कही है। इनकी आशातना के भयसे ही वहां देव देवि के साथ सम्भोगादि का आचरण नहीं करते। मित्ररूप देवादि हास्य क्रीडादि भी नहीं करते। देवीण य अच्चणिज्जाओ वंदणिज्जाओ, पूयणिज्जाओ सम्माणणिज्जाओ सकारणिज्जाओ इति' से માણવક ચૈત્યસ્તંભની ઉ ૨ના છ કેસ તથા નીચેના છ કેસને છોડીને વચલા સાડા ચાર યજન પર અનેક સુવર્ણ રૂપ્યમય ફલક-પાટિયા કહ્યા છે. તેમાં અનેક વજમય ખીલાઓ કહેલ છે, તેમાં અનેક રજતમય શીકાઓ કહેલ છે. તેમાં અનેક ગેળ વર્તુલ સમુગકસુગન્ધિ દ્રવ્ય વિશેષના સંપુટો કહેલ છે, તેમાં અનેક જીનસકિથ-જનના હાડકાઓ રાખેલ છે. જે યમક દેવના તેમજ બીજા અનેક વાનવ્યન્તર જાતના દેવ તથા હેવિયેના અર્ચનીય વંદનીય, પૂજનીય, મંગલસ્વરૂપ, દૈવતસ્વરૂપ ઉપાસનીય કહેલ છે. તેમની આશાતના થવાના ભયથી જ ત્યાં દેવ દેવિયેની સાથે સંભેગાદિનું આચરણ કરતા નથી મિત્રરૂપ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org