________________
-
जम्बूद्वीपप्रज्ञप्तिसूत्रे ___ अथ सुधर्मयोरेव भूमिभागवर्णकमाह-'तासि णं' इत्यादि-'तासि णं सुहम्माणं अंतो' तयोः खलु सुधर्मयोः समयोः अन्त:-मध्ये, 'बहुसमरमणिज्जे' बहुसमरमणीयः-अत्यन्तसमः-अत्यन्तसमतलः अतएव रमणीयः-सुन्दरः 'भूमिभागे पण्णते' भूमिभागः प्रज्ञप्तः, भूमिभागवर्णनमष्टमसूत्रोक्तविजयद्वारवबोध्यम् , अत्र मणीनां वर्णादयो वर्णनीयाः, उल्लोकाः पद्मलतादयोऽपि च चित्ररूपा ऊहनीयाः, अब विशेषतो वक्तव्यं व्यनक्ति-'मणिपेडिया' इत्यादि-अनयोः सुधर्मयोः सभयोर्मध्यभागे 'मणिपेढिया' मणिपोठिका-मणिमयीपीठिकाआसनविशेषः, प्रत्येक वक्तव्या, अम्या मानमाह-दो जोयणाई' द्वे योजने 'आयामविक्खंभेणं' आयामविष्कम्भेण-दैर्घ्य-विस्ताराभ्याम् , 'जोय' योजनम् -एक योजनं 'बाहल्लेणं' बाहल्येन-पिण्डेन, प्रज्ञप्तेति सम्बन्धः, 'तासि णं मणिपेढियाणं उप्पि' तयोः खलु मणिपीठिकयोः ऊपरि-ऊर्चे प्रत्येक माणवए' माणवके-माणकनामके 'चेइयखंभे' चैत्यस्तम्भे 'महिंद झप्पमाणे' महेन्द्रध्वजप्रमाणे-महेन्द्रध्वजसमाने प्रमाणतोऽर्धाष्टमयोजनप्रमाणे ___ अब सुधर्मसभाके भूमिभागका वर्णन करते हैं-(तासिंणं सुहम्माणं सभाणं अंतो) वे सुधर्मसभा के मध्य में (बहुसमरमणिज्जे भूमिभागे पण्णत्ते) अत्यन्त समतल युक्त होने से रमणीय भूमिभाग कहा है । यहां भूमिभागका वर्णन आठवें सूत्र में विजयद्वार के जैसा समझलेवे। यहां मणियों के वर्णादि का वर्णन भी करलेवें एवं उल्लोक पद्मलतादि का वर्णन भी चित्ररूपसे कहलेना। यहां पर विशेषवक्तव्य इस प्रकार है-ये सुधर्मसभा के मध्यभागमें 'मणिपेढिया' मणिः मय आसनविशेष प्रत्येक में कहने चाहिए (दो जोयणाइं आयामविश्वंभेणं) दो योजन की लंबाई चोडाई है । (जोयर्ण बाहल्लेणं) एक योजन की मोटी है। (तासिंणं मणिपेढियाणं उम्पि) उन मणिपीढिका के ऊपर (माणवए चेइयखंभे) माणवकनामक चैत्यस्तम्भ (महिंदज्झयप्पमाणे) महेन्द्रध्वज के समान प्रमाण वाला अर्थात् साडे सात योजन प्रमाण इत्यादि महेन्द्रध्वज के वर्णन सरीखा
वे सुधम समाना भूमिलानु पनि ४२वामा माछ.-'तेसिणं सुहम्माणं सभाणं अंतो' से सुधर्म समानी मध्यमा 'बहुसमरमणिज्जे भूमिभागे पण्णत्ते' अत्यन्त समतल युद्धत હોવાથી રમણીય ભૂમિભાગ કહેલ છે. અહીંયાં ભૂમિ ભાગનું વર્ણન આઠમાં સૂત્રમાં વિજ્યદ્વારના વર્ણન પ્રમાણે સમજી લેવું અહિંયાં મણિના વર્ણાદિનું વર્ણન પણ કરી લેવું તથા ઉલેક પડ્યૂલતા વિગેરેનું વર્ણન પણ કહી લેવું અહીંયાં વિશેષ વક્તવ્ય આ प्रमाण छ. से सुधर्मसमाना मध्य भागमा 'मणिपेढिग' भएमय आसन विशेष ६२४मा अहेवाले 'दो जोयणाई आयामविक्खंभेण" मे यानी पडणाही छ. 'जोयणं बाहल्लेण' से योनिक्षी मोटी छे. 'तासिणं मणिपेढियाण उप्पि' मे महिपीनी ५२ 'मणवए चे ईयखंभे' माए।१४ नामने। यत्य स्तम' माहिदज्झસામ” મહેન્દ્ર કાજના સરખા પ્રમાણવાળે અર્થાત્ સાડા સાત જન જેટલા પ્રમાણે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org