________________
२३५
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २१ यमका राजधान्योर्वर्णनम् तत्र मनोगुलिकाः-पीठिकाः, 'तं जहा-पुरस्थिमेणं, तद्यथा-पौरस्त्येन-पूर्वस्यां दिशि दो साहस्सीओ' द्वे साहस्त्र्यौ-सहस्र 'पण्णत्ताओ' प्रज्ञप्ते 'पच्चत्थिमेणं' पश्चिमेन-पश्चिमायां दिशि दो साहस्सीओ' द्वे साहस्थ्यौ, 'दक्खिणेणं' दक्षिणेन-दक्षिणस्यां दिशि 'एगा साहस्सी' एका साहस्री 'उत्तरेणं' उत्तरेण-उत्तरस्यां दिशि 'एगा' एका साहस्री, अत्र सर्वत्र स्त्रीलिङ्गपूर्वादि शब्देभ्यः सप्तम्येकवचनान्तेभ्य एनप्प्रत्ययः, 'सर्वनाम्नोवृत्तिमात्रे पुंवद्भाव' इति पुंबद्भावेनापो निवृत्तिः, 'जाव दामा चिटुंतीत्ति' यावद् दामानि तिष्ठन्तीत्यत्र यावस्पदेन 'तासु णं मणोगुलियासु बहवे सुवण्णरुप्पमया फलगा पण्णत्ता, तेसि णं सुवण्णरुप्प. मएमु फलगेसु बहवे वइरामया णागदंतगा पण्णत्ता, तेसु णं वइरामएसु नागदंतेसु बहवे किसुत्तवग्धारियमल्लदामकलावा जाव सुकिल्लमुत्तबग्घारियमल्लदामकलावा, ते णं दामा तवणिज्जलंबूसना चिटुंतित्ति, एषां पदानां छायाऽौँ सुगौं । संवैचैतदष्टमसूत्रोक्तविजयद्वारानुसारेण बोध्यम् , 'एवं' एवम्-मनोगुलिकावत् 'गोमाणसियाओ' गोमानसिका:गोमानस्य एव गोमानसिका:-शय्यारूपाः स्थानविशेषा वक्तव्याः , 'णवरं' नवरं-केवलं 'धूव. घडियाओ त्ति' धूपघटिका:-दामस्थाने धृपटिकावर्णनीयाः, इति मनोगुलिकापेक्षया गोमानसिकावण ने विशेषः, तदतिरिक्तं द्वयोः सर्व समानमेव वर्णनम् । मनोगुलिका अर्थात् पीठिका कही है-'तं जहा' वह इस प्रकार है 'पुरस्थिमेणं दो साहस्सीओ' पूर्व दिशा में दो हजार 'पण्णत्ताओ' कही है 'पच्चत्थिमेणं दो साहस्सीओ' पश्चिम में दो हजार (जाव दामा चिटुंतीत्ति) यावत् दामा-पुष्पमालाएं रक्खि हैं यहां पर यावत् शब्द से (तासुणं मनागुलियासु बहवे सुवण्ण रूपमया फलगा पण्णत्ता) इत्यादि पाठ जो टीका में लिखा गया है वह समझलेवें सरल होनेसे अर्थ नहीं दिया है सो मूलसे ज्ञात करलें । यह संपूर्ण वर्णन आठवें सूत्र में विजय द्वार के वर्णनानुसार समझलेवें (एवं) पीठिका के जैसा (गोमाणसिया
ओ) गोमानसिका-शय्यारूप स्थान विशेष समझलेवें। (णवरं) केवल (धूवधडियाओत्ति) दाम के स्थान पर धूपदानी कहनी चाहिए, इतना मनोगुलिकासे गोमानसिका के वर्णन में अन्तर है अन्य सब वर्णन दोनों का समान ही है। पी81 ४९ छ. 'तं जहा' ते मा प्रभारी छ. 'पुरथिमेणं दो साहस्सीओ' पुहिशामा मे ॥२ 'दक्खिणेणं एगा साहस्सी' दक्षिण दिशामा मे M२ 'उत्तरेण एगा' उत्तर हिशामा ४ १२ 'जाव दामा चिटुंतित्ति' यावत् १०५मालामे रामे छे. माडियां या. शिथी 'तासुणं मणोगुलियासु बहवे सुवण्णरुप्पमया फलगा पण्णत्ता' विगैरे ५४२ टीम લખવામાં આવેલ છે. તે સર્વ પાઠ અહીયાં સમજી લે. સરલ હોવાથી તેને અર્થ આપેલ નથી. આ સંપૂર્ણ વર્ણન આઠમાં સૂત્રમાં વિજય દ્વારનું વર્ણન અનુસાર સમજી લેવું. तथा पीनाम 'गोमाणसियाओ' शोमानसि। २५। ३५ स्थान विशेष समवे. 'णवरं' व 'धूपघडियाओत्ति' होभना स्थान १२ घूमहानी ४३वान सट ४ मतर મને ગુલિકાના વર્ણનથી ગમાનસિકાના વર્ણનમાં છે. બીજું બધું વર્ણન બનેનું સરખું જ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org