________________
२२८
जम्बूद्वीपप्रज्ञप्तिसूत्रे सप्तपर्णदधिपर्णलोध्रधवचन्दननीपकुटजकदम्बपनसतालतमालप्रियालप्रियङ्गुपारायतराजवृक्षनन्दिवृक्षैः सर्वतः समन्तात् सम्परिक्षिप्ताः, व्याख्या च च्छायागम्या, तिलकादि वृक्षपरिचयो लोककोशगम्यः,
'ते णं तिलया जाव नंदिरुक्खा मूलवंतो कंदवंतो जाव सुरम्मा' छाया-ते खलु तिलका यावद् नन्दिवृक्षाः मूलवन्तः कन्दवन्तो यावत् सुरम्याः, इति, व्याख्या-ते खलु-उपयुक्ताः तिलका यावनन्दिवृक्षा:-तिलकादि नन्दिपर्यन्तवृक्षाः परिक्षेपभूताः कीदृशाः ? इत्याहमूलवन्तः कन्दवन्तो यावत्सुरम्याः, इह यावत्पदेन-'स्कन्धवन्तः, त्वग्वन्तः, शालावन्तः, प्रवालवन्तः, पत्रवन्तः, पुष्पवन्तः, बीजवन्तः, आनुपूर्वीसुजातरुचिरवृत्तभावपरिणताः एकस्कन्धिनः, अनेकशाखाप्रशाखाविटपाः, अनेक नरव्यामसुप्रसारिताग्राह्य धनविपुलवृत्तस्कन्धाः, अच्छिद्रपत्राः अविरलपत्राः, अवातीनपत्राः अनीतिपत्राः, निर्धत जरठपाण्डुपत्राः, नवहरितसमंता संपरिक्खित्ता इति' वे चैत्यवृक्ष अन्य अनेक तिलक, लवक, छत्रोपग, शिरीष, सप्तपर्ण, दधिपर्ण, लोध्र, धव चन्दन, नींब, कुटज, कदम्ब, पनस, ताल तमाल, प्रियाल, प्रियंगु, पारावत, राजवृक्ष नन्दीवृक्ष, इत्यादि वृक्षों से चारों ओर से व्याप्त हैं इनवृक्षों का परिचय लोकव्यवहार एवं कोष से समझ लेवें।
तेणं तिलया जाव नंदीरुक्खा मूलवंतो कंदवंता जाव सुरम्माँ ऊपर में कहे गए तिलक, यावतू नंदिवृक्ष पर्यन्त के वृक्ष मूल से युक्त, कंद से युक्त यावत् सुरम्य हैं यहां यावत्पद से स्कंध से युक्त, त्वचासे युक्त, शाखासे युक्त, प्रवाल से युक्त, पत्र से युक्त, पुष्पसे युक्त, फलसे युक्त, बीज से युक्त, अनुक्रमसे सुंदर प्रकार के रुचिर वृत्तभाव से परिणत ऐसे एकस्कन्ध वाले अनेक शाखा प्रशाखा एवं पत्तेवाले, अनेक मनुष्य ने फेलाई हुई व्याम से ग्रहण करते योग्य ऐसा घन विस्तृत गोलाकार से युक्त स्कंधवाले, छिद्रविना के पत्तेवाले अविरल-सान्द्र पत्तेवाले नि मजाल से पीत पत्तेवाले नये अतएल हरित वर्णवाले प्रकाशमान स, छत्रास, शिरीष, साप, धिपशु, वे, ५१, यन, नाव, पुटर, हन, પણ, તમાલપિયાલ, પ્રિયંગુ, પારાદત, રાજવૃક્ષ, નંદીવૃક્ષ, વિગેરે વૃક્ષેથી ચારે તરફથી વ્યાપ્ત થયેલ છે. આ વૃક્ષને પારચય લેક વ્યવહાર તેમજ કેપ ગ્રંથથી સમજી લે.
'तेणं तिलया जाव गंदीरक्खा मूलवंतो, कंदवतो, जाव सुरम्मा ६५२ ४डवामां आवेद તિલક યાવત્ નંદીવૃક્ષ સુધીના વૃક્ષે, મૂલથીયુક્ત, કંદથીયુક્ત યાવતું સુરમ્ય છે, અહીયાં યાવસ્પદથી અંધથીયુક્ત, છાલથીયુક્ત, ડાળેથી યુક્ત, પ્રવાલથી યુક્ત, પત્રથીયુક્ત, પુપિોથી યુક્ત ફળેથી યુક્ત બીજેથી યુક્ત, અનુક્રમથી સુંદર પ્રકારના રૂચિર વૃન્તભાવથી પરિણત એવા એક સ્કંધવાળા, અનેક શાખા પ્રશાખા, તેમજ પત્રવાળા અનેક મનુષ્યએ ફેલાવેલ વામથી ગ્રહણ કરવા એગ્ય એવું ઘન વિસ્તારવાળું. ગેલાકાર સ્કંધવાળું છિદ્ર વિનાના પત્તાવાળું અવિરલ–સાન્દ્ર પત્તાવાળું. સિંધૂમ જરઠથી પીળા પત્તાવાળા નવા હોવાથી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org