SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २१ यमका राजधान्योर्वर्णनम् २२७ पूर्णप्रथमपत्रभावलक्षणाः ये वराङ्कुराः-प्राथमिकोझेदप्राप्ता अभिनवोदितः तेषां धराःधारका ये ते तथा, विचित्रमणिरत्नसुरभिकुसुमफलभरनमितशाखा:-विचित्राणि यानि मणिरत्नानि चैतदुभयानि तान्येव-तन्मयानि सुरभिकुसुमफलानि सुरभीणि-सुगन्धीनि यानि कुसुमानि-पुष्पाणि तानि फलानि चैतदुभयानि तेषां भरेण-समृहेन नमिता:-नम्री. कृताः शाखा येषां ते तथा, सच्छाया-सती-शोभना-निविडेति भावः छाया येषां ते तथा, सत्प्रभा:-सती-समीचीना प्रभा-कान्तियेषां ते तथा, 'सप्पभा' इत्यस्य 'सप्रभा" इतिच्छापापक्षे तु प्रभाया सहिता इति विवरणम् , अत एव सश्रीका:-श्रिया-शोभया सहिताः, सोयोता:-सप्रकाशाः मणिरत्नगणकिरणस्फुरणसत्वात् , अमृतरससमरसफला:-अमृतरससमरसानि-अमृतस्य यो रसः-द्रवः तेन समः-समानः रसो येषां तानि तथाभूतानि फलानि येषां ते तथा, अधिकमनोनयननिवृतिकरा:-अधिकं-प्रचूरं यथास्यात्तथा मनोनयननिति मनोनयनयो:-चित्तनेत्रयोः निर्वृतिम्-आनन्दं कुर्वन्ति-सम्पादयन्तीत्येवं शीलाः, प्रासादीयाः यावत्-पावत्पदेन 'दर्शनीयाः, अभिरूपा' इत्येत पदद्वयं सङ्ग्राह्यम् तथा प्रतिरूपाः, एषां व्याख्या प्राग्वबोध्या। 'तेणं चेइयरुक्खा अन्नेहिं बहूहि तिलयलवयच्छत्तोवगसिरीससत्तिवण्णदहिवण्णलोद्धधवचंदणनीवकुडवयंचपणसतालतमालपियाल पियंगुपाराश्यरायरुक्खनंदिरुक्खेहिं सव्वओ समंता संपरिक्खित्ता' इति, एतच्छाया-'ते खलु अन्यैबहुभिः तिलकलबगच्छत्रोपमशिरीष जिन के हैं प्राथमिक ऊभेद को प्राप्त, नवोदित पत्ते से युक्त विचित्र मणि रत्नमय सुरभि कुसुम ऐवं फल के भार से नमित-जुकी हुई है शाखाएं जिनकी ऐसे अत्यंत गाढ छाया से युक्त, सुंदर कान्तिवाले एवं सुंदर कांति से युक्त शोभा से युक्त, मणि एवं रत्न समूह के किरण के स्फुरण से प्रकाशवाले, अमृत के रस सरीखे रसवाले फलोंसे युक्त, मन एवं नेत्र के अतीव आनंदप्रद प्रासादीय, यावत् दर्शनीय, एवं अभिरूप, प्रतिरूप कहे हैं प्रासादीय इत्यादि पदों का अर्थ पहले कहे गए हैं । अतः वह जिज्ञासु वहां से समजलेवें, 'तेणं चेइयरुक्खा अण्णेहिं बहुहिं तिलय लवयच्छत्तोवग सिरीससत्तिवण्ण दहिवण्ण लोद्ध धव चंदण नीव कुडय कयंव पणस ताल तमाल पियालपियंगु पाराबय रायरुक्खणंदीरुक्खेहिं सव्वओ ઉભેદને પ્રાપ્ત નવા આવેલ પાંદડાવાળા, વિચિત્રમણિ રતનમય સુગંધિત પુષ્પ અને ફળના ભારથી નમેલી છે શાખાઓ જેમની એવા, અત્યંત ઘાઢ છાયાવાળા, સુંદર કાંતિવાળા તેમજ સુંદર કાંતિથી યુક્ત, રોભાયમાન મણિ અને રત્નના સમૂહના કિરણના ફરકવાથી પ્રકાશવાળા, અમૃતના રસ જેવા રસવાળા ફળેથી યુક્ત. મન અને નેત્રને અત્યંત આનંદ આપવાવાળા. પ્રાસાદીય વિગેરે પદ્યને અર્થ પહેલાં કહેવામાં આવેલ છે. તેથી જીજ્ઞાસુઓએ ते अथ त्यांथी सम सेवा. 'तेणं चेइयरुक्खा अण्णेहिं बहुहिं तिलय लवयच्छत्तोवग सिरीससतिवण्णदहिवण्णलोद्धधवचंदणनीवकुडयकयंबपणसतालतमाल पियालपियंगुपारावयरायरुक्खणंदोरुक्खेहिं सव्वओ समंता संपरिक्खित्ता इति' को थैत्यक्ष मी मने तिas Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy