________________
D
२२६
जम्बूद्वीपप्रज्ञप्तिसूत्रे मृदुकसुकुमारप्रवालपल्लववराङ्करधराः विचित्रमणिरत्नसुरभिकुसुमफलभरणमितशालाः सच्छायाः, सत्प्रभाः, सश्रीकाः सोधोताः अमृतरससमरसफलाः अधिकमनोनयननितिकराः प्रासादीयाः यावत् प्रतिरूपाः' इति, एतद्व्याख्या-'तेसि गं' इत्यादि-तेषां खलु चैत्यवृक्षाणां-स्तूपवृक्षाणाम् अयमेतद्रूपा-अनुपदं वक्ष्यमाणस्वरूपः वर्णावासः वर्णनक्रमः, प्रज्ञप्तः, तद्यथा-वज्रमयरजतसुप्रतिष्ठितविडिमाः-वज्राणि एव वज्ररत्नमयानि मूलानि येषां ते वज्रमूलाः ते च ते रजतमुप्रतिष्ठितविडिमाः- रजतमेव रजतमयी सुप्रतिष्ठिता-मुष्ठु प्रतिष्ठिता अवस्थिता विडिमा अत्यन्तमध्यदेशभागे ऊर्ध्वनि मृतशाखा येषां ते तथाभूताश्चेति तथा, रिष्टमयकन्दवैडूर्यरुचिरस्कन्धा:-रिष्टमयः-रिष्टरत्नमयः कन्दो येषां ते रिष्टमयकन्दाः, ते च ते वैडूर्यरुचिरस्कन्धाः-वैडूर्यमेव-वैइयमयः रुचिरः शोभातः स्कन्धो येषां ते तथाभूताश्चेति तथा, सुजातवरजातरूपप्रथम विशालशाखा:-मुजातं मूलद्रव्यशुद्धं वरं-प्रधानं च यज्जातरूपं रजतं तदेव तन्मयी प्रथमा-मूलभूना, विशाला:-विस्तारयुक्ताः शाला:-शाखा येषां ते तथा, नानामणिरत्नविविधशाखावैडूर्यपत्रतपनीयवृन्ताः-नानामणिरत्नान्येव - नानामणिरत्नमय्यः विविधा:-अनेकप्रकाराः शाखा:-मूर.शाखा निःसतशाखाः प्रशाखा:-शाखानिःसृतशाखाः येषां ते तथाभूताश्च ते वैडूर्यपत्राः वैडूर्याण्येव-वैडूर्यमयानि पत्राणि येषां ते तथाभूताश्च ते तपनीयवृन्ताः तपनीयानि-सुवर्णानि तान्येव-तन्मयानि वृन्तानि-प्रसवबन्धमानि येषां ते तथाभूताश्चेति तथा, जाम्बूनदरक्तमृदुकसुकुमारप्रवालपल्लववराङ्कुरघरा:-जाम्बूनदानि तनामकस्वर्णविशेषाः, तान्येव-तन्मया रक्ताः-रक्तवर्णाः मृदुकसुकुमारा:-मृदुकाः मृदव एव मृदुकास्तेषु-सुकुमारास्तथा-अत्यन्तकोमलाः प्रवाला:-ईषदुन्मीलितपत्रभावरूपाः पल्लवा:-संजात.
उन स्तुप वृक्षों के वर्णन प्रकार इस प्रकार है-वज्रमय रजत सुप्रतिष्ठित इस की विडिमा-शाखाएं हैं । अर्थात् वज्ररत्नमय मूल प्रदेश रजत से सूप्रतिष्ठित शाखाएं हैं एवं वे शाखाएं बहुत ऊंची उठि हुई है। रिष्ट रत्नमय उनका कंद है, वैडूर्यरत्नमयरुचिर स्कंध है। सुंदर जातरूप-चांदी मय विस्तारयुक्त प्रथम शाखा. वाले, अनेक प्रकार के रत्नमय विविध शाखाबाले, दैडूर्य रत्नसरीसे पत्तेवाले, सुवर्णमय वृन्तवाले जंणूनद नाम के सुवर्णमय रक्तवर्णवाले कोमल अतएव सुकु. मार-अत्यन्त कोमल प्रवाल से युक्त, कुछ जुके हुवे पल्लव से युक्त, सुंदर अंकुर - એ સ્તૂપ વૃક્ષને વર્ણન પ્રકાર આ પ્રમાણે છે–વામય રજત સુપ્રતિષ્ઠિત તેની વિડિમા–શીખાઓ છે. અર્થાત્ વજરત્નમય મૂલપ્રદેશ રજતથી સુપ્રતિષ્ઠિત એવી શાખાઓ છે, તેમજ એ શાખાઓ ઘણું જ ઉંચી ગયેલ છે. રિષ્ઠરત્નમય તેનું થડ છે. વૈડૂર્યન મય રૂચિર સ્કંધ છે. સુંદર જાત રૂપ કહેતાં ચાંદિમય અને વિસ્તારવાળી પ્રથમ શાખા વાળા, અનેક પ્રકારના રત્નમય વિવિધ શાખાવાળા, વેડૂર્યરત્નના પાંદડાવાળા, સુવર્ણમય વૃત દીટાવાળા, જંબૂનદ નામના સુવર્ણમય લાલવર્ણવાળા કમળ એથીજ સુકુમાર અત્યંત કેમળ પ્રવાલથી યુક્ત, કંઈક નમેલ પાંદડાવાળા, જેના સુંદર અંકુર છે એવા પ્રાથમિક
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org