________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २१ यमका राजधान्योवर्णनम्
२२५ ___ अथ चैत्यवृक्षान् वर्णयितुमुपक्रमते-'चेइयरुक्खाणं मणिपेढियाओ दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं' चैत्यवृक्षाणां मणिपीठिकाः द्वे योजने आयाम-विष्कम्भेण योजनं बाहल्येन-पिण्डेन अत्र सम्पूर्णः 'चेइयरुक्खवण्णओत्ति' चैत्यवृक्षवर्णको वक्तव्यः स च जीवाभिगमप्रोक्तोऽत्र न्यस्यते-'तेसि णं चेइयरुक्खाणं अयमेयारुवे वण्णावासे पण्णत्ते, तं जहा- वइरमूलरययमुपइट्ठियविडिमा रिद्वामयकंदवेरुलियरुइलखंधा सुजायवरजायरूवपढमविसालसाला णाणामणिरयण विविहसाहप्पसाहवेरुलियपत्ततवणिज्जपत्तवेंटा जंबूणयरत्तमउयसुकुमालपवालपल्लववरंकुरधरा विचितमणिरयणमुरभिकुसुमफलभरणमियसाला सच्छाया सप्पभा सस्सिरीया स उज्जोया अमयरससमरसफला अहियमणनयणणिव्वुइकरा पासाईया जाव पडिरूवा४' इति, एतच्छाया-तेषां खलु चैत्यवृक्षाणामयमेतद्रपो वर्णावास: प्रज्ञप्तः, तद्यथा-वज्रमूलरजतमुप्रतिष्ठितबिडिमाः रिष्टमयकन्दवैडूर्यरुचिरस्कन्धाः सुजातवरजातरूपप्रथमविशालशालाः नानामणिरत्नविविधशाखाप्रशाखावैडूर्यपत्रतपनीयपत्रवृन्ताः जाम्बूनदरक्त__ अब सूत्रकार चैत्यवृक्षका वर्णन करते हैं-'चइयरुक्खाणं मणिपेढियाओ दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेण' चैत्यवृक्ष की मणिपीठिका का आयाम विष्कम्भ-लंबाइ चोडाइ दो योजन की है एवं एक योजन की मोटाई है। 'चेइयरुक्खवण्णओ' यहां पर सम्पूर्ण जीवाभिगम में कहे अनुसार कहना चाहिए, जो इस प्रकार है-'तेसिंणं चेइयरुक्खाणं अयमेयारूवे वण्णावासे पण्णत्ते तं जहा वहरमूलरयय सुपइष्ट्रिय बिडिमा रिट्ठामयकंदवेरुलियरुइलखंधा सुजायवरजायरूव पढमविसालसाला णाणामणिरयणविविहसाहप्पसाह देरुलिय पत्ततवणिज्जपत्तवेंटा, जंबूणयरत्तमउयसुकुमालपवालपल्लववरंकुरधरा विचित्तमणिरयणसुरभिकुसुमफलभरणमियसाला सच्छाया, सप्पभा, सस्सिरीया सउज्जोया, अमयरससमरसफला अहियमणणयणनिव्वुइकरा पासाईया, दरिसणिजा जाव पडिरूवा ४ इति ।
वे सूत्र।२ चैत्यवृक्षनु न ४२ छ. 'चेइयरूक्खाणं मणिपेढियाओ दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं' चैत्यक्षनी मणियानो मायाम (AExams पामे योनी छे. तथा योगनना (धेरा१) विस्तारवाजी छे. 'चेइयरुक्खवण्णओ' અહીંયાં સંપૂર્ણ ચિત્યવૃક્ષનું વર્ણન કરી લેવું જોઈએ. એ વર્ણન જીવાભિગમસૂત્રમાં કહ્યા प्रमाणे ४ी से. रे । प्रमाणु छ-'तेसिंणं चेइयरुक्खाणं अयमेयारूवे वण्णावासे पण्णत्ते' तं जहा-वइरमूलरयय सुपइट्ठियविडिमा रिट्टामयकंदवेरुलियरुइलखंधा सुजाय-वरजाय रूव पढमविसालसालो णाणामणिरयण विविह साहप्पसाह वेरुलिय पत्ततवणिज्जपत्तवेंटा, जंबूणयरत्त मउयसुकुमालपवालवरंकुरधरा, विचित्तमणिरयणसुरभिकुसुमफलभरणमियसाला, सच्छाया, सप्पभा, सस्सिरिया, सउज्जोया, अमयरससमरसफला, अहिय मणणयण णिव्वुइकरा पासाइया दरिसणिज्जा जाव पडिरूवा, ४ इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org