________________
२२४
जम्बूद्वीपप्रज्ञप्तिसूत्रे अष्टाष्टमङ्गलकानीति--अष्टाष्टमङ्गलकानीत्येतत्पदपर्यन्तम् । ___ अथ तत्स्तूपचतुर्दिशि यदस्ति तदाह-'तेसि णं शूभाणं चउद्दिषि' तेषां खलु स्तूपानां चतुर्दिशि-चतसृषु दिक्षु 'चत्तारि मणिपेढियाओ एण्णत्ताभी' चतस्रो मणिपीठिकाः प्रज्ञप्ताः, तासां मानमाह-'ताओणं मणिपेढियाओ जोयणं आयामविखंभेग ताः खलु मणिपीठिकाः योजनम् आयामविष्कम्भेण-दैर्घ्यविस्ताराभ्याम् , 'अद्धजोयणं बाहल्लेणं, अर्द्धयोजनं बाहल्येन-पिण्डेन, अत्र मणिपीटिकासु 'जिणपडिमाओ' जिनप्रतिमा:-जिनप्रतिकृतयो 'वत्तवाओ' वक्तव्याः , तत्सूत्रमेवम्-'तासि णं मणिपेढियाणं उपि पत्तेयं पत्तेयं चत्तारि जिनपडिमाओ जिणुस्सेहप्पमाणमित्ताओ पलियंकसणि सण्णाओ थूभाभिमुहीओ चिटुंति, तं जहा-उसभा१ वद्धमाणा२ चंदाणणा३ वारिसेणा' एतच्छायाऽौँ सुगौ । एतद्वर्णनादिकं वैताढयपर्वतीय सिद्धायतनाधिकारे पूर्वमभिहितम् । । ।
इति स्तूपवर्णनम् ॥ मंगलगा' आठ आठ मंगल द्रव्य यह पद पर्यन्त समझ लेवें। __ अब वह स्तूप के चारों तरफ चार मणिपीठिकादि कहते हैं-'तेसिणं थूभार्ण चउद्दिसिं' वह स्तूप के चारों ओर 'चत्तारि मणिपेठियाओ पण्णत्ताओ' चार मणिपीठिकाएं कही गई है। 'ताओणं मणिपीढियाओ' वे मणिवीठिकाएं 'जोयणं आयामविक्खंभेणं' एक एक योजन की लंबी चौडी हैं । 'अद्ध जोयण बाहल्लेणं' आधे योजन की मोटी हैं इन मणिपीठिका में 'जिण पडिमाओवत्तवाओ' जिन प्रतिमा कहनी चाहिए । उसका सूत्रपाठ इस प्रकार का है-'तासिंणं मणिपेढिया ण उप्पि पत्तेयं पत्तेयं चत्तारि जिणपडिमाओ जिणुस्सेहपमाणमित्ताओ पलियंक सण्णिसण्णाओ थूभाभिमुहीओ चिट्ठति तं जहा-उसभा १ बद्धमाणा २, चंदाणणा ३ वारिसेणा ४ इसका अर्थ सुगम है। यह वर्णनादि वैताढय पर्वत में सिद्धायतन के वर्णन में पहले कहा हैं तदनुसार यहां पर वर्णित करलेवें।
स्तूप वर्णन समास આઠ મંગલ દ્રવ્ય કહેલ છે. એ પાઠ પર્યન્ત એ કથન ગ્રહણ કરી લેવું.
से स्तूपनी थारे पाणु या२ माथीहनु ४थन ४२वामां आवे छ.-'तेसि ण थभाणं चउद्दिसिं' से स्तूपनी न्यारे या 'चत्त रि मणिपीढियाओ पण्णत्ताओ' या मशि. पीडायोड छ. 'तओगं मणिपेढियाओ' २ मणीय 'जोयणं आयाम विक्खंभेणं' सस योसी दणी मने पाणी छे. 'अद्वजोयणं बाहल्लेणं' अर्धा येन की विस्त छ, ये मणिपीमा 'जिणपडिमाओ पण्णत्त ओ' 9 प्रतिमा ४८ . तन। सूत्रपा४ मा प्रमाणे छे. 'तासिंणं मणिपेढियाणं प पत्तेयं पत्तेयं चत्तारि जिणएडिमाओ जिणुस्सेहपमाणमित्ताओ पलियकसण्णिसण्णाओ थूभाभिमुहीओ चिदंति, तं जहाउसभा १ वद्धमाणा २ चंदाणणा ३ वारिसेणा ४' । पाने अथ स२स छ मेथी मापेस नथी. मा વર્ણન પહેલાં સિદ્ધાયતનના વર્ણનમાં કહેલ તે પ્રમાણે અહિંયાં પણ વર્ણન કરી લેવું.
તૂપવર્ણન સમાપ્ત
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org