________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २१ यमका राजधान्योर्वर्णनम्
२२३ प्रज्ञप्ताः, जीवाभिगमादौ तु चैत्यस्तूपा इति पाठः 'तेणं थूभा ते स्तूपाः खलु द्वे 'जोणणाई' योजने 'उद्धं उच्चत्तेणं' अध्वंमुच्चत्वेन 'दो जोयणाई आयामविक्खंभेणं' द्वे योजने आयामविष्कम्भेण-दैर्घ्य-विस्ताराभ्याम् , तत्र द्वे योजने देशोने ग्राह्ये अन्यथा मणिपीठिकातदुपरितनस्तूपयोः समानमानता स्यात् , जीवाभिगमादौ तु सातिरेके द्वे योजने उच्चत्वेन ते वर्णिताः, ते च स्तूपाः 'सेवा' श्वेताः-श्वेतवर्णाः, श्वेतत्वमेवोपमया दृढी करोति-'संख. तल जाव' शङ्कतलयावदिति-यावत्पदेनात्र-शङ्ख-दल शब्दघटितं पदं बोध्यम् तथा च 'शङ्खतलविमलनिर्मलदधिधनगोक्षीरफेनरजतनिकरप्रकाशः' इति ग्राह्यम् , तत्र शङ्खतलं-तदेव विमलं स्वच्छवण, प्राकृतत्वादिह विशेषणपरप्रयोगः, विमलशङ्खतलमिति पर्यवसितम् -निर्मलदधिधनः- स्वच्छगाढदधि गोक्षीरफेन:-गोदुग्ध फेनः रजतं-रूप्यम् एतेषां यो निकरःसमूहस्तस्य प्रकाश इव प्रकाशो येषां ते तथा-निर्मलशङ्खतलादि समूहसदृशश्वेतवर्णाः ते पुन: सर्वरत्नमयाः अच्छा यावत् प्रतिरूपाः' इति प्राग्वत् किम्पर्यन्तं ग्राह्यमित्याह-'अट्टमंगलगा' तीन स्तंभ कहे गए हैं । अर्थात् स्मृति स्तंभ कहे हैं। जीवाभिगम में चैत्य स्तूप ऐसा पाठ है 'तेणं थूभा' वे स्तंभ 'दो जोयणाई उद्धं उच्चत्तणं' दो योजन ऊपर ऊंचे थे । 'दो जोयणाई आयामविक्खंभेणं' दो योजन का इनका विस्तार हैं। वहां दो योजन देशून ग्राह्य है अन्यथा मणिपीठिका एवं उसके ऊपर के स्तुप का समान मान हो जायगा. जीवाभिगमादि में तो सातिरेक कुछ अधिक दो योजन कहकर वर्णित किया हैं । वे स्तूप 'सेया' श्वेत कहे हैं वे किस प्रकार की श्वेतता वाले हैं उसके लिए कहते हैं-'संखतल जाव' संखके तल के समान यावत् निर्मल दही के समान घन गाय के दूधके फेन के समान चांदी के ढेर के समान श्वेत है । वे सर्वात्मना रत्नमय है । अच्छ यावत् प्रतिरूप इत्यादि पहले कहे अनुसार समजलेवें वह वर्णन कहां तक गृहण करे ? इसके लिए कहते हैं-'अट्ठ કહેલા છે, એટલે કે ત્રણ સ્મૃતિ સ્તંભે કહ્યા છે. જીવાભિગમમાં ચિત્યસ્તૂપ એ પ્રમાણેને ५४ . 'तेणं थूभा' थे. स्तनो 'दो ज़ोयणाई आयामविनखंभेण' मे. या रेसो तना मायाभविष्४ . 'दो जोयणाई उद्धं उच्चत्तेणं' 2 योन 20 अया छे. महीयां આ બે પેજને કંઈક ન્યૂન ગ્રહણ કરવાના છે, નહીંતર મણિપીઠિકા અને તેની ઉપરના સ્તૂપનું સરખું માપ થઈ જશે. જીવાભિમ વગેરેમાં સાતિરેક-કંઈક વધારે બે એજન से प्रमाणे ४ही पनि ४२२ मा मावेस छ. से स्तू५ 'सेया' स३ उपमा माया छे. ते वा प्रा२नी सहा वाणा छे. ते मतावा भाटे सूत्र.२ ४९ छ.-'संखतल जाव' શંખના તળિયા સરખા અહિંયા યાવત્ પદથી નિર્મળ દહીંની સમાન ગાયના દૂધના ફીણની સમાન ચાંદીના ઢગલાની સમાન એ સફેદ છે. એ સ્તૂપ સર્વાત્મના રત્નમય છે. અચ્છ યાવત્ પ્રતિરૂપ ઈત્યાદિ વિશેષણો પહેલાં કહ્યા પ્રમાણે સમજી લેવાં. એ વર્ણન मडियां यां सुधानुग्रहण ४२वानु छ ३ माटे सूत्रार ४ छे. 'अट्ठ मंगलगा' मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org