________________
२२९
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २१ यमका राजधान्योर्वर्णनम् भासमानपत्रमारान्धकारगम्भीरदर्शनीयाः, उपविनिर्गत नवतरुणपत्रपल्लवकोमलोज्ज्वलचलत्किसलयसुकुमारनवालशोभितवराङ्कुराग्रशिखराः, नित्यं कुसुमिताः, नित्यं मुकुलिताः, नित्यं लवकिताः नित्यं स्तवकिताः, नित्यं गुल्मिताः, नित्यं गुच्छिताः, नित्यं यमलिताः, नित्यं युगलिताः, नित्यं विनमिताः नित्यं प्रणमिताः, नित्यं सुविभक्तप्रतिमञ्जर्यवतंसकधराः, नित्यं कुसुमित मुकुलितलकितस्तबकितगुल्मितगुच्छितयमलितयुगलितविनमितप्रणमितसुविभक्तप्रतिमञ्जर्यवतंसकधराः, शुकबहिण-मदन-शलाका-कोकिल-कोरक-भृङ्गारक-कोण्डलक-जीवञ्जीवक-नन्दीमुख-कपिल--पिङ्गलाक्षक-कारण्डव-चक्रवाक कलहंस-सारसानेक शकुनगणमिथुनविरचितशब्दोनतमधुरस्वरनादिताः' इत्येषां पदानां सङ्ग्रहो वोध्यः सुरम्याः एषां मूलवदादि सुरम्याणां पदानां व्याख्या पश्चमसूत्रतो बोध्या, ___ 'ते णं तिलया जाव नंदिरुक्खा अन्नाहिं बहू हिं पउमलयाहिं जाव सामलयाहिं सवओ समंता संपरिक्खिता' छाया-ते खलु तिलका यावनन्दिवृक्षाः अन्याभिर्बहुभिः पद्मलताभिः पत्रों के भार के अन्धकार से गम्भीर दर्शनीय, ऊपर ऊठे हुवे नथे एवं तरुण कोमल पत्ते से प्रकाशित चलायमान किसलय एवं सुकुमार प्रवाल से शोभित सुन्दर अंकुराग्र शिखरवाले, नित्य कुसुमित, नित्य मुकुलित, नित्य लवकित नित्य स्तबकित, नित्य गुल्मित, नित्य गुच्छित, नित्य यमलित, नित्य युगलित, नित्य विनमित, नित्य प्रणमित, नित्य अच्छे प्रकार से विभक्त प्रति मंजरी रूप अवतंसक-वस्त्र को धारण करनेवाले, शुक, बहि, मदनशलाका कोकिल-कोरक भृङ्गारक कोंडलक, जीवं जीवक-नंदीमुख-कपिल-पिंगलाक्षक कारंडव चक्रवाक, कलहंस सारसादि अनेक पक्षिगण के मिथुन के द्वारा किए गए उच्च एवं मधुर स्वर से नादित, इन सब पद यावत् पद से ग्रहीत करलेना। सुरम्य आदि पदों की व्याख्या पांचवें सत्र से समझलेवें ।
'तेणं तिलया जाव नंदिरुक्खा अन्नाहिं बहुहिं पउमलयाहिं जाव सामलयाहिं લીલારંગ વાળા પ્રકાશમાન પત્રોના ભારના અંધકારથી ગંભીર, દર્શનીય ઉપર ઉઠેલા નવા અને તરૂણ કે મળ પત્રોથી પ્રકાશિત ચલાયમાન કિસલય અને સુકુમાર પ્રવાલેથી શોભાયમાન સુંદર અંકુરાગ્ર શિખરવાળા નિત્ય કુસુમિત્ત, નિત્ય મુકુલિત, નિત્ય લક્તિ, નિત્ય રસ્તબક્તિ, નિત્ય ગુદ્ધિમત, નિત્યછિત, નિત્યયમલિત, નિત્ય યુગલિત, નિત્ય વિનમિત, નિત્ય પ્રસુમિત, નિત્ય સુંદર રીતે વિભક્ત, પ્રતિમંજરી રૂપ અવતંસક–વસ્ત્રને ધારણ કરવાવાળા શુક, બહિ, यनशा , २४, भृगा२४, is ४, ७१४, नहीभुम-पिस, (Anाक्ष ४२१ ચક્રવાલ, કલહંસ સારસાદિ અનેક પક્ષિગણેના મિથુને દ્વારા કરવામાં આવેલા ઉંચા મીઠા સ્વરોના નાદવાળા, આ બધા પદે યાવત પદથી સમજી લેવા. સુરમ્ય વિગેરે પદની વ્યાખ્યા પાંચમાં સૂત્રથી સમજી લેવી.
'तेणं तिलया जाव नंदिरुक्खा अन्नाहिं बहुहिं पउमलयाहिं जाव सामलयाहिं सव्वओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org