________________
२०६
जम्बूद्वीपप्रज्ञप्तिसूत्रे 'पंच' पञ्च-पश्चसंख्यानि 'जोयणसयाई' योजनशतानि 'विक्खंभेणं' विष्कम्भेण-विस्तारेण, 'पत्तेयं २' प्रत्येकं २ चत्वारोऽपि वनषण्डाः 'पागारपरिविखत्ता' प्राकारपरिक्षिप्ता:-वरणपरिवेष्टिनाः, 'किण्हा' कृष्णा:-कृष्णवर्णाः, एतत्पदोपलक्षतो जम्बूद्वीपपद्मवरवेदिका प्रकरणगतःसम्पूर्णी 'वणसंडवण्णओ' वनषण्डवर्णकः तथा 'भूमीओ पासायवडेंसगाय भाणियव्या' भूमयः प्रासादावतंसकाश्च भणितव्या:-वक्तव्याः, तत्र वनषण्डभूमिभागयोवर्णकः पञ्चमषष्ठसूत्राभ्यां ग्राह्यः, प्रासादावतंसकवर्णकश्च राजप्रश्नीयसूत्रस्याष्टषष्टितमसूत्रस्य मत्कृत सुबोधिनी टीकातोऽत्रत्याष्टमसूत्र टीकातश्च बोध्यः, तथैव बहुसमरमणीयो भूमिभागः उल्लोकः सपरिवाराणि सिंहासनानि च वक्तव्यानि, तत्र खलु चत्वारो देवा महर्द्धिका यावत् पल्योपमस्थितिकाः परिवसन्ति, तद्यथा-अशोकः१ सप्तपर्णः२चम्पकः३ चूतः४, तत्राशोकनामा. देवोऽशोकवनप्रासादे परिवसति, एवं शेषेषु त्रिष्वपि वनसदृशनामानस्त्रयो देवाः परिवसन्ति । वाले हैं । 'पंच जोयणसयाई विक्खंभेणं' पांचसो योजनका इसका विष्कंभ चोडाई-है। 'पत्तेयं प्रत्येक वनषण्ड 'पागार परिक्खित्ता' प्राकारसे परिवेष्टित हैं। 'किण्हा' कृष्णा: कृष्णवणेसे युक्त थे कृष्णादि पदोपलक्षित पदसमूह जंबूद्वीप पद्मवर वेदिका प्रकरणमें कहे अनुसार 'वनसंडवण्णओ' सपूर्ण वनषण्डका वर्णन कह लेना चाहिए । तथा-'भूमिओ पासायवडेंसगा य भाणियको' भूमि एवं प्रासादावतंसक कहना चाहिए' उसमें वनषण्ड और भूमिभागका वर्णन पांचवे एवं छटे सूत्रसे कहना चाहिए । तथा प्रासादावतंसकका वर्णन राजप्रश्नीय सूत्रके ६ वें सूत्रकी मेरे द्वारा की गई सुबोधिनी टीका से जम्बूद्वीप प्रज्ञप्तिके आठवें सूत्रकी टीकासे समझ लेवें । वह इस प्रकार है-उसका भूमिभाग बहुसम एवं रमणीय है, उल्लोक-अगासी वाले हैं उसमें सपरिवार सिंहासन कहे गए हैं। उसमें चार देव जो कि महर्द्धिक यावत् पल्योपमकी स्थितिवाले है चार देवके नाम इस प्रकार हैं-अशोक१, सप्तपर्ण२, चम्पक३, एवं चूत४, उसमें अशोक Bा छे. 'पंच जोयणसयाई विक्खंभेणं' पांयसा योगनना तमना वि०४-पडामा ४स छ. 'पत्तेयं पत्तेय' २४ वन 'पागारपरिक्खित्ता' प्राडारथी वीजायेत छे. 'किण्हा' કૃષ્ણ-કુણુ વર્ણવાળા છે. કષ્ણાદિ પદથી બેધકરાતા પદસમૂહ જંબુદ્વીપની પદ્મવરદિકાના
४२मा ४ा प्रमाणे 'वनसंडवण्णओ' संपूर्ण वन नु वर्णन ही नको. तभा 'भूमिओ पासायवडेंसगाय भाणियव्वा' भूभिमने प्रास होत ४& सेवन से. તેમાં વનખંડ અને ભૂમિભાગનું વર્ણન પાંચમા અને છટ્ઠા સૂત્રમાંથી કહી લેવું જોઈએ. તથા પ્રાસાદાવર્તાસકનું વર્ણન રાજપ્રશ્નીય સૂત્રના ૬૮ મા સૂત્રની મારા દ્વારા કરવામાં આવેલ સુધિની ટીકામાંથી સમજી લેવું. તે વર્ણન આ પ્રમાણે છે-તેને ભૂમિભાગ બસમ અને મણીય છે. ઉલલેક-અગાસીવાળા છે. તેમાં સપરિવાર સિંહાસન કહેવામાં આવેલા છે. ચાર દેવ કે જેઓ મહદ્ધિક યાવત્ પલ્યોપમની સ્થિતિવાળા છે. તેમાં ચાર દેના નામ આ પ્રમાણે કહેલા છે. અશોક ૧ સપ્તપર્ણ ૨ ચમ્પક ૩ અને ચૂત ૪
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org