________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २१ यम का राजधान्योर्वर्णनम्
२०७ अथ यमिकयोरन्तर्भागवर्णकमाह-'जमियाणं' इत्यदि, 'जमिगाणं रायहाणीणं' यमिकयो राजधान्योः प्रत्येकम् 'अंतो' अन्तः-मध्यभागे 'बहुसमरमणिज्जे भूमिभागे पण्णत्ते' बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य 'वण्णगोत्ति' वर्णकः प्राग्वद्बोध्यः यथा प्राक आलिङ्गपुष्करमिति वा यावत् पञ्चवर्णमणिभिरूपशोभितः वनषण्ड विहीनो यावद् बहवो देवाश्च देव्यश्चाऽऽसते यावद विहरन्तीति पर्यन्तोऽभिहितः सोऽत्रापि ग्राह्यः, विशेष जिज्ञासुभिः पञ्चमषष्ठसूत्रे विलोकनीये । 'तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसमाए' तेषां च बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागः, 'एत्थ गं' अत्र-अत्रान्तरे खल 'दुवे उवयारियालयणा' द्वे उपकारिकालयने-उपकरोति-उपष्टभ्नाति प्रासादावतंसकानीत्युपकारिका-राजधानीपतिसत्कप्रासादावतंसकादीनां पीठिका, अन्यत्रत्वियमुपकार्योपकारिकेति प्रसिद्धा, उक्तं च-'गृहस्थानं स्मृतं राज्ञामुपकार्योपकारिका' इति सा लयनमिव-गृहमिवेत्युनामधारी देव अशोक वन के प्रासाद में निवास करते है, इसी प्रकार बाकी के तीनों देव वन सरीखे नाम वाले तत् तत् प्रासादों में निवास करते हैं।
अब यमिका राजधानीके अन्दर के भागका वर्णन करते हैं-'जमिगाणं' इ०
'जमिगाणं रायहाणीणं' प्रत्येक यमिका राजधानीके 'अंतो' मध्यभागमें 'बहुसमरमणिज्जे भूमिभागे पण्णत्ते' अत्यन्त सम एवं रमणीय भूमिभाग कहा गया है। उसका वर्णन 'वण्णगोत्ति' जैसे पहले आलिंग पुष्करके समान यावत् पांच वर्ण वाले मणियोंसे शोभायमान थे एवं अनेक देव एवं देवियां शयन करते है यावत् विचरते है यह कथन पर्यन्त प्रथम कहे अनुसार समझ लेवें विशेष जिज्ञासु पांचवें एवं छट्ठा सूत्रमें देख लेवें।
'तेसिणं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए' यह पहुसमरमणीय भूमिभागके ठीक मध्यभागमें 'एत्थर्ण' यहां पर 'दुवे उपयारियालयणा' दो उपकारिकालयन अर्थात् प्रासादावतंसक पीठिका जो उपकारिकाके नामसे प्रसिद्ध તે અશક નામવાળા દેવ અશોકવનના પ્રાસાદમાં નિવાસ કરે છે. એ જ પ્રમાણે બાકીના ત્રણે દેવે વનના નામ સરખા નામવાળા એ-એ પ્રાસાદોમાં નિવાસ કરે છે.
वे यभि। २४धानीना ना नागनु वर्णन ४२पामा आवे छे. 'जमिगाणं' .
'जमिगाणं रायहाणीण' ४२४ भिड। २०४धानीन। अंतो' मध्य भागमा 'बहुसमरमणिज्जे भूमिभागे पण्णत्ते' अत्यंत सम भने २भणीय अवो भूमिमा ४ छ. 'वण्ण
ત્તિ” વર્ણન જેમ પહેલાં આલિંગ પુષ્કરની સરખા યાવત્ પાંચ વર્ણવાળા મણિયોથી શોભાયમાન હતા. તેમજ અનેક દેવ અને દેવિયો શયન કરે છે. યાવત્ વિચરે છે. આ કથન પર્યન્ત પહેલાં કથનાનુસાર સમજી લેવું.
'तेसिणं बहुसमरमणिज्जाणं भूमिभागाणं बहुमझदेसभाए' ते मई सभरभणीय भूमि म २२५२ मध्य Twi ‘एत्थण' माडियां 'दुवे उवयारियाल पणा' में 6५. કારિકાલયન અર્થાત પ્રાસાદાવતંસક પીઠિકા કે જે ઉપકારિકાના નામથી પ્રસિદ્ધ છે. કહ્યું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org