SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सू. २१ यमका राजधान्योर्वर्णनम् प्रसङ्गेऽष्टमसूत्रटीकायां प्रागुक्तस्तत एव ग्राह्यः, ग्रन्थविस्तारभयादत्र नोपन्यस्यते । अथ यमिकTराधान्यो बहिर्भागे परितो वनपण्डवक्तव्यमाह - 'जमियाणं रायहाणीणं' इत्यादि - 'जमियाणं रायहाणीणं चउद्दिसि' यमिकयो राजधान्यो चतुर्दिशि-पूर्वादि दिकूचतुष्टये, 'पंच पंच जोवणसर अवाहाए चत्तारि वणसंडा पण्णत्ता' पञ्च पञ्च योजनशतानि अबाधायाम् - व्यवधाने न्यस्य चत्वारि वनपण्डानि प्रज्ञतानि, एतदेव दर्शयति- 'तं जहा - असोगवणे' तद्यथा - अशोकवनम् - एतत्पूर्वस्याम् १ 'सत्तिवण्णवणे' सप्तपर्णवनम् - एतद्दक्षिणस्याम् २, 'चंपगवणे' चम्पकवनम् - एतत्पश्चिमायाम् ३, 'चूयवणे' चूतवनम् - आम्रवनम् एतदुत्तरस्याम् ४, अथैतेषां मानमाह - ' ते णं वणसंडा' इत्यादि - ' ते णं वणसंडा' तानि - अनन्तरोक्तानि वनपण्डानि - वनसमूहा, 'साइरेगाई' सातिरेकाणि - किञ्चिदधिकानि 'बारसजोयणसहस्साई' द्वादशयोजन सहस्राणि - द्वादशसहस्रसंख्यानि योजनानि 'आयामेणं' आयामेन ग्रहणकर समझ लेवें । यह वर्णन विजयद्वारके वर्णन प्रसंग में आठवें सूत्रकी टीका पहले कहे हैं अतः वहां से समझ लेवें । ग्रन्थविस्तार भयसे वे यहां दुबारा नहीं कहते हैं । मिका राजधानी के बाहर के भाग में चारों तरफ वनषण्ड का वर्णन करते हैं- 'जमियाणं रायहाणीणं' इत्यादि 'जमियाणं राहाणीणं चउद्दिसिं' यमिका राजधानीके चारों ओर 'पंच पंच जोयणसए बाहाए चत्तारि वणसंडा पण्णता' पांचसो पांचसो योजनके व्यवधान में चार वषण्ड कहे गये हैं । 'तं जहा' वे वनषण्ड इस प्रकार के थे । 'असोगवणे' अशोकवन, इसके पूर्व में १ 'सत्तवण्ण वणे' सप्तपर्ण वन यह दक्षिणमें२ 'चंपगवणे' चम्पकवन, यह पश्चिम में ३ 'चूयवणे' आम्रवन, यह उत्तर दिशा में २०५ अब वनषण्डका मान कहते हैं- 'तेगं वणसंडा' वह वनषण्ड 'साइरेगाई' कुछ अधिक 'वार जोयणसहस्साई आयामेणं' बारह हजार योजन कि लम्बाई અહીંયા ગ્રહણ કરીને સમજી લેવું. તે વર્ણન વિજયદ્વારના વર્ણનના પ્રસંગમાં આઠમાં સૂત્રની ટીકામાં કહેલ છે. તેથી તે ત્યાંની સમજી લેવું યમિકા રોજધાનીના બહુારના ભાગમાં ચારે તરફ આવેલ વનખંડનુ વર્ણન કરવામાં यावे छे. 'जमिगाणं रायहाणीणं' इत्याहि 'जगणं रायहाणीणं चउद्दिसि' यभि सए अवाहा पत्तारि वणसंडा पण्णत्ता' वनपंडे छे. 'तं जहा' ते वनष' या पूर्वभां 'सत्तवण्णवणे' सप्तपर्णा वन थे पश्चिममां के 3 'चूयवणे' आम्रवन में उत्तर दिशामा छे. डुवे वनषतु मान-प्रभावामां आवे छे. 'तेणं वणसंडा' थे वनडे 'साइरेगाई' ४६६ वधारे 'बारस जोयण सहस्साइं आयामेणं' मार હજાર યેાજનની લ બાઈવાળા Jain Education International राजधानीनी यारे हिशाभां 'पंच पंचजोयणयसो पांयसो योग्नना व्यवधान वाजा यार प्रमाणे छे १ 'असोगवणे' शोवन तेनी दक्षिण दिशामा छे २ 'चंपगवणे' यवन, For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy