SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'उप्पलाइ जाव' उत्पलानि यावत्-यावत्पदेन 'कुमुद-नलिन-मुभग-सौगन्धिक-पुण्डरीकमहापुण्डरीक-शतपत्रसहस्रपत्र-शतसहस्रपत्राणि फुल्लानि केसरोपचितानि पद्मानि यमकप्रभाणि यमकवर्णानि' एषां पदानां संग्रहो बोध्यः, एषां व्याख्या प्राग्यत् । तथा 'जमगवण्णाभाई' यमकवर्णाभानि-यमकपर्वतवर्णसदृशवर्णानि, यद्वा - 'जमगा य इत्थ दुवे देवा महिडिया' यमकौ-यमकनामानौ चात्र द्वौ देवी महर्द्धिको परिवसतः, तेन यमको पर्वतौ २ एवमुच्यते, 'तेणं तत्थ' यमकाभिधदेवौ खलु तत्र-यमकपर्वतयोरुपरि 'चउण्हं सामाणियसाहस्सीणं' चतसृणां सामानिकसाहस्रीणां- चतुःसहस्रसामानिकानां देवानाम् 'जाव' यावत्यावत्पदेन-'चतसृणामग्रमहिषीणां सपरिवाराणां तिसृणां परिषदां सप्तानामनीकानां सप्ता. नामनीकाधिपतीनां षोडशानामात्मरक्षदेवसाहस्रीणां यमकयोः पर्वतयोर्यमकाया राजधान्या अन्येषां च वहूनां यमका राजधानीवास्तव्यानां देवानां च देवीनां चाधिपत्यं पौरपत्यं स्वामित्वं भर्तत्वं महत्तरकत्वमाशेश्वरसेनापत्यं कारयन्तौ पाल यन्तौ महता अहतनाट्यगीतवादित्रतन्त्रीतलतालत्रुटितधनमृदङ्गपटुप्रवादितरवेण दिव्यान भोगभोगान' इत्येषां पदानां संग्रहो पुंडरीक, शतपत्र, सहस्रपत्र, शतसहस्रपत्र विकसित केसरयुक्त पदम यमक के प्रभावाले 'जमगवण्णाभाई' यमक के वर्णवाले अर्थात यमकपर्वत के वर्णसरीखे वर्णवाले होते हैं अतः अथवा 'जमगा इस्थ दुवे देवा महिडिया' यमक नामधारी यहां पर महर्द्धिक दो देव निवास करते हैं, इस कारणसे यमक पर्वत ऐसा यह कहा गया हैं। 'तेणं तस्थ' यमक नामधारी देव उस यमक पर्वत के ऊपर 'चउण्हं सामाणियसाहस्सीणं' चार हजार सामानिक देवोंका 'जाव' यावत् परिवार सहित चार हजार अग्रमहिषियों का, तीन परिषदाओं का, सात सेनाका सात सेनाधिपतियों का, सोलह हजार आत्मरक्षक देवों का, यमक पर्वत का यमका नामकी राजधानी का एवं अन्य बहुतसे राजधानी में निवास कमनेवाले देव देवियों का आधिपत्य, पौरपत्य, स्वामित्व, भर्तृत्व महत्तरकत्व, आज्ञेश्वर सेनापत्य करवाता उनका पालन करता हुआ जोर जोर से ताडित नाटय, गीत, वादिन्त्र जाव' Gue यावत् मुह, नलिन, सुभा, सौगन्धि४, १४, भारी, शतपत्र સહસ્ત્ર પત્ર શતસહસ્ત્ર (લાખ) પત્ર ખીલેલ કેસરવાળા પો ચમકની પ્રભાવાળા યમક વણવાળા અર્થાતુ યમક પર્વતના વણ જેવા વણવાળા હોય છે. તેથી અથવા 'जमगा इत्थ दुवे देवा महिद्द ढया' यम नाम मा मे । मडिया निवास કરે છે. એ કારણથી આ પર્વતનું નામ યમક પર્વત એ પ્રમાણે કહેવામાં આવે છે તેમાં तत्थ' र यमनाभवाणा व यम पतनी 6५२ 'चउण्डं सामाणिय साहस्सीणं' यार तर सामानि हेवानु 'जाव' यावत् परिवार सडित या२ १२ महिषयानु, ३) પરિષદાઓનું. સાત સેનાઓનું, સાત સેનાધિપતિનું, સેળ હજાર આત્મરક્ષક દેવેનું યમક પર્વતનું, યમકા નામની રાજધાનીનું તથા તે શિવાય અન્ય ઘણા એવા ચમક Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy