________________
प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० २० उत्तरकुरूस्वरूपनिरूपणम्
१९३
बोध्यः, एषां व्याख्याऽष्टमसूत्राद्बोध्या, 'भुंजमाणा' भुञ्जानौ - अनुभवन्तौ 'विहरंति' विहरतः - तिष्ठतः, 'से तेणद्वेणं गोयमा ! एवं बुच्चर' तौ यमकपर्वतौ तेन - अनन्तरोक्तेन अर्थेन - कारणेन हे गौतम ! एवमुच्यते- 'जमगपव्वया २' यमकपर्वतौ २, 'अदुत्तरं च णं' अदुत्तरम् - अथ च खलु ‘सासए णामधिज्जे' शाश्वतं नामधेयं ' जाव' यावत् - यावत्पदेन'प्रज्ञप्तम्, यत् न कदाचिद्ह्नाऽऽस्ताम् न कदाचिन्न भवतो न कदाचिन्न भविष्यतः अभूतां च भवतश्च भविष्यतश्च ध्रुवौ नियतौ शाश्वतौ अक्षतावव्ययौ अवस्थितौ नित्यौ तौ तेनर्थेन गौतम ! एवमुच्यते-' इत्येषां पदानां संग्रहो बोध्यः, व्याख्या चैषां चतुर्थसूत्रानुसारेणबोध्या, 'जमगपव्वया २' यमकता इति ॥ २० ॥
तंत्र तल ताल त्रुटित घनमृदंग के पटुपुरुषों द्वारा प्रवादित शब्दों के श्रवण पूर्वक दिव्य भोगोपभोगको 'भुंजमाणा' भोगता हुवा 'विहरंति' निवास करते हैं 'से तेणद्वेगं गोयमा ! एवं बुच्चइ' इस कारणसे हे गौतम! ऐसा कहा गया है कि 'जमाई' इसका नाम यमक पर्वत है । 'अदुत्तरं च णं' और यह नाम 'सास णामधिज्जे' शाश्वत है 'जाव' ये कदाचित् इस नामवाले नहीं था ऐसा नहीं है । वर्तमान में भी इस नामवाले नहीं है ऐसा नहीं है । भविष्यकाल में भी इस नामवाले नहीं होगा ऐसा नहीं है अर्थात् पहले भी इस नामवाले थे वर्तमान में भी इसी नाम वाले हैं एवं भविष्य में भी यही नाम होगा कारण कि ये ध्रुव, नियत एवं शाश्वत है । अक्षत, अव्यय, एवं एवस्थित है नित्य है इस कारण से है गौतम ! इसका नाम ऐसा कहा गया है । 'जमगपव्वया' यावत्पदा पदोंका अर्थ चोथे सूत्र में कहे अनुसार समज लेवें ॥ सू. २० ॥ રાજધાનીમાં વસનારા દેવ અને દૈવિયેતુ આધિપત્ય, પૌરપત્ય, સ્વામિત્વ, ભર્તૃત્વ મહત્તર કત્વ, આજ્ઞેશ્વર સેનાપત્યત્વ કરતા થકા તેઓનું પાલન કરતા થકે જોર જોરથી તાડન कुरायेस नाट्य, गीत, वाहित्र, तंत्री, तस, तास, त्रुटित, धनभृंगना चतुर पुष वगाउस शब्होना श्रवण पूर्व४ हिव्य लोगो लोगो ने 'भुजमाणा' लोगवता था 'विहरं' निवास ४रे छे. 'से तेणट्टेणं गोयमा ! एवं वच्चइ' मे भरथी हे गौतम! सेभ वामां मावेस छे. 'जमगपव्त्रया' मा पर्वतनुं नाम यभ पर्वत छे. 'अदुत्तरं च णं' अनेसा नाम 'सासए णामधिज्जे' शाश्वत व छे. 'जाव' यावत् तेथेो मे नाम वाजा न देता તેમ નથી. અર્થાત્ પહેલાં પણ આજ નામવાળા હતા. વમાનમાં પણ આ નામવાળા ની તેમ નથી અને ભવિષ્યમાં પણ આ નામવાળા થશે નહીં' તેમ નથી. અર્થાત્ પહેલા પણ આ નામ વાળા ઢુતા, વમાનમાં પણ એજ નામવાળા છે, તથા ભવિષ્યમાં પણ એજ નામવાળા થશે. કારણ કે એએ ધ્રુવ, નિયત અને શાશ્વત છે. અક્ષત અવ્યય અને અવस्थित छे, नित्य छे, मे धरएाथी हे गौतम! मे नाम या प्रमाणे उडेल छे. 'जमग पब्वया' मा पर्वतनुं नाम यभ पर्वत छे. यावत् पहथी श्रद्धा हरायेस होना अर्थ थोथा सूत्रभां ह्या प्रमाणे समल देवेो ॥ सू. २० ॥
ज २५ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org