SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २० उत्तरकुरूस्वरूपनिरूपणम् 'देवाण' देवयोः यमकारख्यपर्वताधिपत्योः सुरयोः 'सोलसण्हं आयरक्खदेवसाहस्सीण' पोडशानाम् आत्मरक्षकदेवसाहस्रीणां-पोडशसहस्रसंख्यकात्मरक्षकदेवानाम् 'सोळसभदासणसाहस्सीओ' पोडश भद्रासनसाहस्थ्या-पोडशसहभद्रासनानि, 'पण्णत्ताओ' प्रज्ञप्ताः, अथानयो मार्थं प्रश्नोत्तराभ्यां वर्णयितुमाह-'से केणतुणं भंते !' इत्यादि-'से केणटेणं भंते ! एवं वुच्चइ' अथ-तदनन्तरं हे भदन्त ! केन अर्थेन - कारणेन एवमुच्यते यत् 'जमगा पव्वया' यमको पर्वतौर ? भगवानुत्तरयति-'गोयमा !' हे गौतम ! 'जमगपधएमु णं तत्थर' यमक पर्वतयोः खलु तत्र तत्र-तस्मिस्तस्मिन् 'देसे तर्हिर' देशे तत्र २ तस्य देशस्यावान्तरे तस्मि स्तस्मिन् प्रदेशे 'खुडूडाखुडिया वावीसु जाव' क्षुद्राक्षुद्रिकासु वापीसु यावत्-यावत्सदेनपुष्करिणीषु, दीर्घिकासु, गुञ्जालिकामु, सरःपङ्क्तिकासु, सरःसर पङ्क्तिकामु' इत्येषां पदानां संग्रहो बोध्यः, तथा 'बिलपंतियासु' बिलपटिकासु, एषां पदानां व्याख्या राजप्रश्नीयसूत्रान्तर्गतचतुष्पष्टितमसूत्रस्य मत्कृतसुबोधिनी टीकातो बोध्या, 'बहवे' बहूनि-पुष्कलानि देवके 'सोलसण्हं आयरक्खदेवसाहस्सीणं' सोलह हजार आत्मरक्षक देवोंके 'सोलस भद्दासणसाहस्सीओ' सोल हजार भद्रासन 'पण्णत्ताओ' कहे गए हैं अब उनके नामकी अन्वर्थता प्रश्नोत्तर द्वारा दिखलाते हैं-'से केणटेणं भंते! एवं वुच्चइ' हे भगवन् किस कारणसे ऐसा कहा जाता है कि 'यमगपन्वया ! ये यमक नामके पर्वत है ? इस प्रश्न के उत्तर में प्रभुश्री कहते हैं 'गोयमा ! हे गौतम ! 'जमगपव्वएसुणं तत्थ २' यमक पर्वत के उस उस 'देसे तहिं २' देश एवं प्रदेशमें 'खुड्डाखुड्डियासु वावीसु जाव' क्षुद्राक्षुद्र वाव में यावतू पुष्करिणीमें, दीर्घिकामें गुञालिकामें, सरपंक्तियोंमें, सरः सरपंक्तियों में 'बिलपंतियासु' बिलपंक्तिमें (इन पदों की व्याख्या राजप्रश्नीय सूत्रान्तर्गत ६४ चोसठवें सूत्र की मेरे द्वारा की गई सुबोधिनी नाम की टीका से जानलेवें) 'यहवे' अनेक-पुष्कल 'उप्पलाइं जाव' उत्पल यावत् कुमुद, नलिन, सुभगसौगन्धिक पुंडरीक,-महा. यम नामना हेवना अर्थात् यम: ५तना स्वामी हेपना 'सोलसण्हं आयरक्खदेवसाहस्सीण' सो 6०१२ मात्मरक्ष४ हेवाना 'सोलस भद्दासणसाहसीओ' सण M२ भद्रासन 'पण्णत्ताओ' डेवामा मावता छ. वे प्रश्नोत्तर द्वारा तेनानामनी सार्थता मतावे छे. 'से केणटेणं भंते ! एवं वुच्चई' डे भगवन् ॥ ४.२४थी म ४३पामा मात्र छे. 8-'यमगपव्वया' मा यम नामना पति छ १ मा प्रश्न उत्तरमा प्रभुश्री ४३ छ.-'गोयमा!' 3 गौतम ! 'जमगपव्वएसु णं तत्थ तत्थ' यम नाम पतनात ते 'देसे तहि तहि' हेश भने प्रदेशमा 'खुड्डाखुल्डीयासु बावीसु जाव' नानी नानी पावमा यावत् १५४२णियोमा, योमi, Jamla मामा, स२५तयोमi, स२: स२ ५तयोमा. 'बिलपंतियासु' मिelsतयामां ॥ તમામ પદનો અર્થ રાજપ્રશ્નીય સૂત્રના ૬૪ ચેસઠમાં સૂત્રની મેં કરેલ સુધિની टीमो मायामां आवत छ तो शासुमे त्यांची सभ से. 'बहवे' मने'उप्पलाई Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy